यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वात्स्यः, पुं, (वत्सस्य गोत्रापत्यम् । वत्स + “गर्गा- दिभ्यो यञ् ।” ४ । १ । १०५ । इति यञ् ।) मुनिविशेषः । यथा । वात्स्यसावर्णिगोत्रयो- रौर्व्वच्यवनभार्गवजामदग्न्याप्नुवत्प्रवराः । इत्यु- द्वाहतत्त्वम् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वात्स्य¦ पु॰ वत्सस्यापत्यं यञ्। गोत्रप्रवर्त्तके मुनिभेदे।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वात्स्य mfn. treating of वत्सS3a1n3khS3r.

वात्स्य m. patr. fr. वत्सg. गर्गा-दि

वात्स्य m. N. of an ancient teacher Ka1tyS3r.

वात्स्य m. of an astronomer Hcat. : pl. N. of a people MBh.

वात्स्य n. g. पृथ्व्-आदि.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a pupil of (Vedamitra) शाकल्य. भा. XII. 6. ५७; Vi. III. 4. २२.
(II)--a गोत्रकार (भार्गव). M. १९५. १७.
(III)--a वाजिन्; son of Vatsa. वा. ६१. २५; ९२. ७३. [page३-188+ २४]
(IV)--a son of गार्ग्य. वा. ९२. ७३.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VĀTSYA I : A hermit belonging to the Guruparamparā (the line of teachers). It was this hermit Vātsya who wrote the famous Vātsyāyana Sūtra (the science of Amour). He was one of the guests at the serpant-sacri- fice (Sarpasatra) of Janamejaya. (M.B. Ādi Parva Chap- ter 53, Stanza 9). He visited Bhīṣma who lay on the bed of arrows. (M.B. Śānti Parva, Chapter 47, Stanza). See under Guruparamparā.


_______________________________
*6th word in right half of page 840 (+offset) in original book.

VĀTSYA II : A country famous in the Purāṇas. This country has the name Vatsa also. (See under Vatsa)


_______________________________
*7th word in right half of page 840 (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vātsya, ‘descendant of Vatsa,’ is the name of one or more teachers. One is mentioned in the Śāṅkhāyana Āraṇyaka,[१] where the Aitareya Āraṇyaka[२] in the parallel passage has Bādhva. Others occur in the Vaṃśas (lists of teachers) of the Bṛhadāraṇyaka Upaniṣad as pupils of Kuśri,[३] Śāṇḍilya,[४] or another Vātsya,[५] while a Vātsya is mentioned in the Śatapatha Brāhmaṇa.[६]

  1. viii. 3.
  2. iii. 2, 3.
  3. vi. 5, 4 Kāṇva.
  4. ii. 5, 22;
    iv. 5, 28 (Mādhyaṃdina = ii. 6, 3;
    iv. 6, 3 Kāṇva);
    Śatapatha Brāhmaṇa, x. 6, 5, 9.
  5. ii. 5, 20;
    iv. 5, 26 Kāṇva.
  6. ix. 5, 1, 62.
"https://sa.wiktionary.org/w/index.php?title=वात्स्य&oldid=474552" इत्यस्माद् प्रतिप्राप्तम्