यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वादनम्, क्ली, (वद् + णिच् + ल्युट् ।) वाद्यम् । (यथा, संगीतदर्पणे । ३३ । “वीणावादनतत्त्वज्ञः श्रुतिजातिविशारदः । तालज्ञश्चाप्रयासेन मोक्षमार्गं नियच्छति ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वादन¦ न॰ वद--णिच्--कर्मणि ल्युट्।

१ मृदङ्गादिवाद्येभावे ल्युट्। मृदङ्गादिताडनरूपे

२ व्यापारे।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वादन¦ n. (-नं) Sound, sounding, (as musical instruments.) E. वद् to sound, causal form, aff. ल्युट् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वादनम् [vādanam], [वद्-णिच् कर्मणि ल्युट्]

Sounding.

Instrumental music. -नः A player on a musical instrument; गायनैश्च विराविण्यो वादनैश्च तथापरैः विरेजुर्विपुलास्तंत्र Rām. 1.18.19.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वादन m. a player on any musical instrument , musician R.

वादन n. = -डण्डS3rS.

वादन n. ( ifc. f( आ). )sound , sounding , playing a -musmusical -instrinstrument , music Mn. MBh. etc.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vādana denotes the plectrum of a harp in the Āraṇyakas of the Rigveda.[१]

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वादन न.
(वद् + णिच् + ल्युट्) मृदङ्ग को बजाने के लिए प्रयुक्त (ढोल पर) प्रहार करने वाला उपकरण, का.श्रौ.सू. 13.2.19 (गवामयन)।

  1. Aitareya Āraṇyaka, iii. 2, 5;
    Śāṅkhāyana Āraṇyaka, viii. 9;
    Śāṅkhāyana Śrauta Sūtra, xvii. 3, 14, etc.
"https://sa.wiktionary.org/w/index.php?title=वादन&oldid=504240" इत्यस्माद् प्रतिप्राप्तम्