यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वित्त, त् क त्यागे । इति कविकल्पद्रुमः ॥ (अदन्त- चुरा०-पर०-सक०-सेट् ।) वित्तयति । वित्ता- पयति । इति दुर्गादासः ॥

वित्तम्, क्ली, (विद + क्तः । “वित्तो भोगप्रत्यययोः ।” ८ । २ । ५८ । इति साधुः ।) धनम् । इत्य- मरः ॥ (यथा, मनुः । ८ । ३६ । “अनृतन्तु वदन् दण्ड्यः स्ववित्तस्यांशमष्टमम् । तस्यैव वा निधानस्य संख्यायाल्पीयसीं कलाम् ॥”)

वित्तः, त्रि, (विद् + क्तः । “नुदविदेति ।” ८ । २ । ५६ । इति पक्षे नत्वाभावः ।) विचारितः । विज्ञातः । इत्यमरः ॥ लब्धः । इति तट्टीकायां रामाश्रमः ॥ (विख्यातः । अत्र वित्तो भोग- प्रत्यययोः इति साधुः । यथा च पाणिनिः । “तेन वित्तश्चुञ्चुप्चणपौ ।” ५ । २ । २६ ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वित्त नपुं।

द्रव्यम्

समानार्थक:द्रव्य,वित्त,स्वापतेय,रिक्थ,ऋक्थ,धन,वसु,हिरण्य,द्रविण,द्युम्न,अर्थ,रै,विभव,द्रविण,ग्रन्थ,साधन

2।9।90।1।2

द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु। हिरण्यं द्रविणं द्युम्नमर्थरैविभवा अपि॥

 : नद्यादितरणे_देयमूल्यम्, अवश्यं_दीयमानद्रव्यम्, विक्रेयवस्तूनां_मूल्यम्, मूलधनम्, अधिकफलम्, निक्षेपः, स्वामिने_निक्षेपार्पणम्, क्रये_प्रसारितं_द्रव्यम्, क्रेतव्यमात्रके_द्रव्यम्, चौर्यधनम्, वेतनम्, द्यूते_लाप्यमानः, स्त्रीधनम्, मूलवणिग्धनम्, धनम्

पदार्थ-विभागः : धनम्

वित्त वि।

प्रसिद्धः

समानार्थक:प्रतीत,प्रथित,ख्यात,वित्त,विज्ञात,विश्रुत,प्रसिद्ध

3।1।9।2।4

तत्परे प्रसितासक्ताविष्टार्थोद्युक्त उत्सुकः। प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वित्त वि।

प्राप्तविचारः

समानार्थक:विन्न,वित्त,विचारित

3।1।99।2।5

प्रुष्टप्लुष्टोषिता दग्धे तष्टत्वष्टौ तनूकृते। वेधितच्छिद्रितौ विद्धे विन्नवित्तौ विचारिते॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वित्त¦ त्यामे अद॰ चु॰ उभ॰ सक॰ सेट्। वित्तयति ते अवि-वित्तत् त वित्तापयतीत्यपि।

वित्त¦ न॰ वित्त्यते त्यज्यते वित्त--घञ्।

१ धने अमरः। विद-क्त वा दस्य न नः।

२ ख्याते,

३ विचारिते

४ ज्ञाते हेमच॰

५ लब्धे च त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वित्त¦ r. 10th cl. (वित्तयति-ते) To quit, to abandon, especially by giving away, to give alms; according to some, also (वित्तापयति-ते) |

वित्त¦ mfn. (-त्तः-त्ता-त्तं)
1. Judged, investigated, examined, discussed.
2. Known, famous.
3. Gained, acquired. n. (-त्तं)
1. Wealth, property, thing, substance.
2. Power. E. विद् to know, to discuss, to acquire, aff. क्त, form irr.; वित्त्यते त्यज्यते वित्त-घञ् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वित्त [vitta], p. p. [विद् लाभे क्त]

Found, discovered.

Gained, acquired.

Examined, investigated.

Known, famous.

तम् Wealth, possessions, property, substance.

Power.

Gold; L. D. B.

The second astrological mansion. -Comp. -आगमः, -उपार्जनम् acquisition of wealth. -ईशः, -पः, -पतिः, -पालः an epithet of Kubera; रुद्राणां शंकरश्चास्मि वित्तेशो यक्षरक्षसाम् Bg.1.23; Ms.7.4; Bhāg.5.1.17. -ईहा f. a desire for wealth; धर्मार्थं यस्य वित्तेहा वरं तस्य निरीहता । प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ॥ Udb. -जानि a. one who has married a wife. -दः a donor, benefactor. -पेटा, -टी money-receptacle, purse. -मात्रा property. -वर्धन a. profitable, lucrative. -समागमः acquisition of wealth, income; भूरिव्यया प्रचुरवित्तसमागमा च Pt.1.425.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वित्त See. under1. विद्etc.

वित्त mfn. (for 2. See. under 3. विद्)known , understood(See. comp. )

वित्त mfn. celebrated , notorious , famous for( comp. ) Das3. (See. Pa1n2. 8-2 , 58 ).

वित्त mfn. (for 1. See. p.963) found , acquired , gained , obtained , possessed AV. Br.

वित्त mfn. caught or seized by( instr. or comp. ) Br. Kaus3.

वित्त n. anything found , a find AitBr.

वित्त n. (in later language also pl. )acquisition , wealth , property , goods , substance , money , power RV. etc.

वित्त n. the second astrological mansion VarYogay.

वित्त mfn. = विचारितL.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a pupil of कुशुमि. Br. II. ३५. ४३.
(II)--a Pratardana god. Br. II. ३६. ३१.
(III)--a Sukha god. Br. IV. 1. १८. [page३-225+ २९]
(IV)--a mukhya गण. वा. १००. १८.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vitta in the Rigveda[१] and later[२] denotes ‘wealth,’ ‘possessions.’ The earth is referred to in the Taittirīya Upaniṣad[३] as full of riches (vittasya pūrṇā). The doctrine that a man's greatness depends on his wealth is found as early as the Taittirīya Brāhmaṇa.[४] The striving after wealth (vittaiṣaṇā) is mentioned in the Bṛhadāraṇyaka Upaniṣad[५] as one of the things abandoned by the sage.

  1. v. 42, 9;
    x. 34, 13.
  2. Av. xii. 3, 52;
    Taittirīya Saṃhitā, i. 5, 9, 2;
    vi. 2, 4, 3;
    Vājasaneyi Saṃhitā, xviii. 11. 14, etc.
  3. ii. 8. Cf. the name vasumatī found in the Śāṅkhāyana Āraṇyaka, xiii. 1.
  4. i. 4, 7, 7.
  5. iii. 4, 1;
    iv. 4, 26.
"https://sa.wiktionary.org/w/index.php?title=वित्त&oldid=504351" इत्यस्माद् प्रतिप्राप्तम्