यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शम्या, स्त्री, (शम्यतेऽनयेति । शम + यत् । टाप् ।) युगकीलकः । इत्यमरः ॥ (यथा, ऋग्वेदे । ३ । ३३ । १३ । “उद्व ऊर्म्मिः शम्याः हन्त्वापो योक्त्राणि मुञ्चत ॥”) दक्षिणहस्तगृहीततालविशेषः । इति सङ्गीत- शास्त्रम् ॥ (दण्डयष्टिः । इति मेधातिथिः ॥ यथा, मनुः । ८ । २३७ । “शम्यापातास्त्रयो वापि त्रिगुणो नगरस्य तु ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शम्या स्त्री।

युगस्य_कीलकः

समानार्थक:शम्या,युगकीलक

2।9।14।1।3

गोदारणं च शीरोऽथ शम्या स्त्री युगकीलकः। ईषा लाङ्गलदण्डः स्यात्सीता लाङ्गलपद्धतिः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शम्या¦ स्त्री शम--यत् टाप्।

१ युगकीलके अमरः।

२ दक्षहस्त-दत्ततालभेदे संगीतदा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शम्या¦ f. (-म्या)
1. The pin of a yoke.
2. A sacrificial vessel.
3. A stick, a staff. E. शम् to be kept quiet, यत् aff., fem. aff. टाप् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शम्या [śamyā], [शम्-यत् टाप्]

A wooden stick or post.

A staff, a measure of length (= 36 Aṅgulas).

The pin of a yoke.

A kind of cymbal; वीणा नैवाद्य वाद्यन्ते शम्यातालस्वनैः सह Mb.7.72.12.

A sacrificial vessel.

A kind of medical instrument. -Comp. -क्षेपः, -पातः the distance that a staff can be thrown; the cast of a staff; शम्यापातेनाभ्यतीयाद्वेदीभिश्चित्रयन् महीम् Mb.12.29.95; Ms.8.237. -ग्राहः one who plays the cymbal; Rām. 2.91.49.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शम्या f. See. next.

शम्या f. a stick , staff , ( esp. ) a wooden pin or peg , wedge etc. RV. AV. Br. Gr2S3rS.

शम्या f. the pin of a yoke(See. युग-श्)

शम्या f. a partic. instrument used in the treatment of hemorrhoids Va1gbh.

शम्या f. a sacrificial vessel W.

शम्या f. a kind of cymbal or other musical instrument(= ताल-विशेष) MW.

शम्या f. a partic. measure of length = 36 अङ्गुलs VarBr2. (or = 32 -A अङ्गुलs Ka1tyS3r. Sch. ; See. -क्षेप, -निपा-तetc. below)

शम्या f. du. ( धुरोः शम्ये)N. of two शामन्s A1rshBr.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śamyā denotes in the Rigveda[१] and later[२] a ‘peg,’ more particularly one on the millstone;[३] and on the yoke,[४] where it seems to mean the pin of wood attached to either end so as to keep the yoke in place on the ox's neck.[५] The Śamyā was also used as a measure of length.[६]

Śamyā in the Brāhmaṇas[७] frequently denotes the wooden support on which the lower of the two millstones (Dṛṣad) is placed.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शम्या स्त्री.
(द्वि.व.) 1. युग (जुएँ) की शलाका, का.श्रौ.सू. 7.2.23; मा.श्रौ.सू., 2.1.4.38; 32 अंगुल के बराबर नाप वाली एक छड़, का.शु.सू. 2.5; 36 अंगुल के बराबर नाप वाला खादिर की लकड़ी का पच्चर (बौ.शु.सू. 1.14; आप.शु.सू. 6.22); आठ अंगुल के व्यास से युक्त गोलाकार अग्रभाग (शीर्षभाग) वाला, जिसका प्रयोग अगनीध्र द्वारा नीचे वाले पीसने के पत्थर (शिल) के सहारे के रूप में एवं पाट (पेषणी) पर आघात करने के साधन के रूप में किया जाता है, श्रौ.प.नि. 8.42; सोम की गाड़ी (सोमशकट) की थून (टेक) के रूप में काम में आने वाली, बौ.श्रौ.सू. 6.15; दूरी के मापन के लिए फेंकी जाने वाली, आप.श्रौ.सू. 9.1.17; इसके द्वारा ताडित बिन्दु को ‘शम्याप्रव्याध’ कहते हैं, बौ.श्रौ.सू. 12.17।

  1. x. 31, 10.
  2. Av. vi. 138, 4;
    xx. 136, 9;
    Taittirīya Saṃhitā, vi. 2, 7, 1;
    Pañcaviṃśa Brāhmaṇa, xxv. 10, 4;
    Śatapatha Brāhmaṇa, xii. 5, 2, 7. etc.
  3. Taittirīya Brāhmaṇa, i. 6, 1, 1;
    Śatapatha Brāhmaṇa, i. 1, 1, 22;
    2, 1, 16 et seq.;
    v. 2, 3, 2, etc.
  4. Rv. iii. 33, 13;
    Śatapatha Brāhmaṇa, iii. 3, 4, 25;
    Taittirīya Saṃhitā, 6, 8, 3.
  5. Pañcaviṃśa Brāhmaṇa, vi. 5, 20. Cf. xi. 1, 6;
    xv. 7, 6;
    Grierson, Bihar Pcasant Life, 194, and illustration, p. 33;
    Cuningham, The Stūpa of Bharhut, Plate xxviii.;
    Caland and Henry, L'Agniṣṭoma, 49.
  6. Taittirīya Brāhmaṇa, iii. 2, 6, 2. According to the commentary on Kātyāyana Śrauta Sūtra, v. 3, 20, the length was 32 Aṅgulas, or fingerbreadths This would be equivalent to 2 feet: cf. Fleet, Journal of the Royal Asiatic Society, 1912, 232.
  7. Taittirīya Brāhmaṇa, i. 6, 1, 1;
    Satapatha Brāhmaṇa, i. 1, 1, 22;
    2, 1, 16;
    v. 2, 3, 2;
    Baudhāyana Śrauta Sūtra, i. 7;
    Āpastamba Śrauta Sūtra, xviii. 8, 12, etc.
"https://sa.wiktionary.org/w/index.php?title=शम्या&oldid=504796" इत्यस्माद् प्रतिप्राप्तम्