यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शार्दूल पुं।

व्याघ्रः

समानार्थक:शार्दूल,द्वीपिन्,व्याघ्र,पुण्डरीक,लुब्धक

2।5।1।4।1

सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः। कण्ठीरवो मृगारिपुर्मृगदृष्टिर्मृगाशनः। पुण्डरीकः पञ्चनखचित्रकायमृगद्विषः। शार्दूलद्वीपिनौ व्याघ्रे तरक्षुस्तु मृगादनः॥

 : तरक्षुः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शार्दूल¦ पुंस्त्री॰ शॄ--जलञ् दुकच।

१ व्याथ्रभेदे अमरः।

२ पशुभेदे

३ शरभे

४ राक्षसभेदे च मेदि॰ उत्तरपदस्थः।

५ श्रेष्ठार्थे अमरः।

६ पक्षिभेदे धरणिः

७ चित्रकेराजनि॰। स्त्रियां सर्वत्र जातित्वे ङीष्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शार्दूल¦ m. (-लः)
1. A tiger.
2. Another animal.
3. A Ra4kshasa.
4. A sort of bird.
5. (In composition,) Pre-eminent, excellent.
6. A form of metre, a variety of the class Dhriti4, or stanza of four lines of 18 syllables each; also of the class Atidhriti4, in which there are 19 syllables in the line. E. शॄ to injure, दूलच् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शार्दूलः [śārdūlḥ], [शॄ-ऊलल् दुक् च Uṇ.4.97]

A tiger.

A leopard or panther.

A demon, Rākṣasa.

A kind of bird.

A kind of animal called शरभ.

A lion.

(at the end of comp.) An eminent or distinguished person, foremost; as in नरशार्दूलः; cf. कुञ्जर.-Comp. -चर्मन् n. a tiger's skin.

विक्रीडितम् a tiger's play; कन्दर्पो$पि यमायते विरचयन् शार्दूलविक्रीडितम् Gīt. 4.

N. of a metre.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शार्दूल m. (of unknown derivation) a tiger VS. etc.

शार्दूल m. a lion L.

शार्दूल m. a panther , leopard L.

शार्दूल m. the fabulous animal शरभL.

शार्दूल m. a kind of bird L.

शार्दूल m. any eminent person , best , excellent , pre-eminent( ifc. ; See. व्याघ्र) MBh. Ka1v. etc.

शार्दूल m. Plumbago Zeylanica L.

शार्दूल m. N. of two metres(See. below) Col.

शार्दूल m. of a राक्षसR.

शार्दूल m. pl. N. of a शाखाor school of the यजुर्-वेद

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the lord of animals. वा. ३५. 6; ७०. १०.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚĀRDŪLA : A spy of Rāvaṇa. It was he, who inform- ed Rāvaṇa about the arrival of Rāma. (Vālmīki Rāmāyaṇa, Yuddhakāṇḍa, Canto 30).


_______________________________
*3rd word in left half of page 697 (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śārdūla, ‘tiger,’ is mentioned in the later Saṃhitās[१] and the Brāhmaṇas.[२] Cf. Vyāghra.

  1. Taittirīya Saṃhitā, v. 5, 11, 1;
    Kāṭhaka Saṃhitā, xii. 10;
    Maitrāyaṇī Saṃhitā, iii. 14, 11;
    Vājasaneyi Saṃhitā, xxiv. 30.
  2. Satapatha Brāhmaṇa, v. 3, 5, 3;
    iv. 1, 9, 11;
    5, 4, 10;
    xi. 8, 4, 1;
    Taittirīya Brāhmaṇa, i. 7, 8, 1;
    8, 5, 2;
    Kauṣītaki Upaniṣad, i. 2, etc.

    Cf. Zimmer, Altindisches Leben, 79.
"https://sa.wiktionary.org/w/index.php?title=शार्दूल&oldid=504879" इत्यस्माद् प्रतिप्राप्तम्