यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याघ्रः, पुं, (व्याजिघ्रतीति । वि + आ + घ्रा + कः ।) जन्तुविशेषः । वाघ इति भाषा ॥ (यथा, छान्दोग्ये । ६ । ९ । ३ । “त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यद्भवन्ति तदा भवन्ति ॥”) तत्पर्य्यायः । शार्द्दूलः २ द्वीपी ३ । इत्यमरः ॥ पृदाकुः ४ वनश्वः ५ चित्रकः ६ पुण्डरीकः ७ । इति जटाधरः ॥ हिंस्रपशुः ८ व्याडः ९ हिंस्रकः १० हिंसारुः ११ श्वापदः १२ । इति शब्दरत्ना- बली ॥ पञ्चनखः १३ व्यालः १४ गुहाशयः १५ तीक्ष्णदंष्ट्रः १६ भीरुः १७ नखायुधः १८ । अस्य मांसगुणाः । “शार्द्दूलसिंहसरभर्क्षतरक्षुमुख्या येऽन्ये प्रसह्य विनिहन्त्यभिवर्त्तयन्ते । ते कीर्त्तिताः प्रहसनाः पललं तदीय- मर्शःप्रमेहजठरामयजाड्यहारि ॥” इति राजनिर्घण्टः ॥ स तु कश्यपभार्य्यादंष्ट्रासन्तानः । यथा, -- “दंष्ट्रा त्वजनयत् पुत्त्रान् व्याघ्रसिंहांश्च भाविनी । द्वीपिनश्च सुतास्तस्या व्याल्याद्याश्चामिष- प्रियाः ॥” इत्याद्ये वह्निपुराणे काश्यपीयवंशनामाध्यायः ॥ नरादिशब्दोत्तरस्थः श्रेष्ठार्थवाचकः ॥ (यथा, महाभारते । १ । १५२ । २९ । “किन्नुदुःखतरं शक्यं मया द्रष्टुमतःपरम् । योऽहमद्य नरव्याघ्रान् सुप्तान् पश्यामि भूतले ॥”) रक्तैरण्डः । करञ्जः । इति मेदिनी ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याघ्र पुं।

व्याघ्रः

समानार्थक:शार्दूल,द्वीपिन्,व्याघ्र,पुण्डरीक,लुब्धक

2।5।1।4।3

सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः। कण्ठीरवो मृगारिपुर्मृगदृष्टिर्मृगाशनः। पुण्डरीकः पञ्चनखचित्रकायमृगद्विषः। शार्दूलद्वीपिनौ व्याघ्रे तरक्षुस्तु मृगादनः॥

 : तरक्षुः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याघ्र¦ पुंस्त्री॰ वि + आ + घ्ना--क।

१ जन्तुभेदे अमरः स्त्रियांङीष्।

२ रक्तैरण्डे

३ करञ्जे च पु॰ मेदि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याघ्र¦ m. (-घ्रः)
1. A tiger.
2. (In composition,) Best, pre-eminent, (at the end of a compound.)
3. A variety of the castor-oil plant, (the red variety.)
4. A tree, (Galedupa arborea.) f. (-घ्री) A prickly sort of nightshade, (Solanum jacquini.) E. वि and आङ् before घ्रा to smell, Una4di aff. क |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याघ्रः [vyāghrḥ], [व्याजिघ्रति, व्याघ्रा क]

A tiger.

(At the end of comp.) Best, pre-eminent, chief; as in नरव्याघ्र, पुरुषव्याघ्र.

The red variety of the castor-oil plant.-घ्री A tigress; व्याघ्रीव तिष्ठति जरा परितर्जयन्ति Bh.3.19.-Comp. -अटः a skylark. -आस्यः a cat. -दलः, -पुच्छः the castor-oil plant.

नखः, खम् a tiger's claw.

a kind of perfume.

a scratch, the impression of a finger-nail. -नायकः a jackal. -पाद (-द्) a. tigerfooted. -श्वन् m. a tiger-like dog.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याघ्र m. a tiger (not in RV. , but in AV. , often mentioned with the lion ; accord. to R. iii , 30 , 26 , शार्दूलीis the mythical mother of tigers ; but in वह्नि-पुराणthey are said to be the offspring of कश्यप's wife दंष्ट्रा; See. चित्र-व्य्) AV. etc.

व्याघ्र m. any pre-eminently strong or noble person , " a tiger among men "(See. ऋषभ, सिंह)

व्याघ्र m. Pongamia Glabra L.

व्याघ्र m. a red variety of the castor-oil plant L.

व्याघ्र m. N. of a राक्षसVP.

व्याघ्र m. of a king Ra1jat.

व्याघ्र m. of various authors (also abridged fr. व्याघ्र-पद्) Cat.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of यातुधान and father of निरा- nanda. Br. III. 7. ८९ and ९६.
(II)--one of the five sons of ऊर्द्ध्वदृष्टि and father of शरभ. Br. III. 7. २०५.
(III)--the tiger, said to have eaten Garga's cow; फलकम्:F1:  M. २०. १०.फलकम्:/F its skin, the dress of शिव. फलकम्:F2:  Ib. २१७. 5; २५९. 6.फलकम्:/F
(IV)--a snake with the sun in आवणि and पुरट्टाशि. वा. ५२. ११.
(V)--a पिशाच. वा. ६९. १२७.
(VI)--the राक्षस residing in the sun's chariot in the भाद्रपद month. Vi. II. १०. १०.
(VII)--the राक्षस presiding over the month of Nabhasya. भा. XII. ११. ३८; Br. II. २३. ११.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vyāghra, ‘tiger,’ is never found in the Rigveda, but frequently occurs in the Atharvaveda,[१] as well as the lion This fact is legitimately regarded as an indication that the Atharvaveda belongs to a period when the Vedic Indian had approached and entered the territory of Bengal. Later,[२] also, mention of the tiger is quite common. The Taittirīya Saṃhitā[३] preserves a reference to the danger of waking a sleeping tiger. The destructive character of the animal is often alluded to,[४] the man-eater (puruṣād)[५] being also mentioned. Like the lion, the tiger passes as a symbol of strength.[६] This idea is illustrated by the fact that the king at the Rājasūya (‘royal consecration’) steps[७] on a tiger's skin to win himself the strength of the animal. Cf. also Śārdūla, Petva.

  1. iv. 3, 1;
    36, 6;
    vi. 38, 1;
    103, 3;
    140, 1;
    xii. 1, 49;
    2, 43;
    xix. 46, 5;
    49, 4.
  2. Taittirīya Saṃhitā, vi. 2, 5, 5;
    Kāṭhaka Saṃhitā, xvii. 2;
    Maitrāyaṇī Saṃhitā, ii. 1, 9;
    Vājasaneyi Saṃhitā, xiv. 9;
    xix. 10;
    Aitareya Brāhmaṇa, vii. 5, 3 Śatapatha Brāhmaṇa, xii. 7, 1, 8;
    Chāndogya Upaniṣad, vi. 9, 3;
    10, 2, etc.
  3. v. 4, 10, 5.
  4. Cf. Av. iv. 36, 6;
    viii. 5, 11, and see Śaśayu.
  5. Av. xii. 1, 49.
  6. Av. iv. 8, 4, 7. Cf. Yāska, Nirukta, iii. 18.
  7. Av. iv. 8, 4. Cf. Eggeling, Sacred Books of the East, 41, 92. He does not wear the skin, as Zimmer, Altindisches Leben, 79, says.

    Cf. Schrader, Prehistoric Antiquities 249, 250.
"https://sa.wiktionary.org/w/index.php?title=व्याघ्र&oldid=504697" इत्यस्माद् प्रतिप्राप्तम्