यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्षपः, पुं, (सरतीति । सृ गतौ + “सर्त्तेरपः षुक् च ।” उणा० ३ । १४१ । इति अपः षुगा- गमश्च ।) शस्यविशेषः । सरिषा इति भाषा ॥ तत्पर्य्यायः । तन्तुभः १ कदम्बकः ३ । इत्यमरः । २ । ९ । १७ ॥ सरिषपः ४ । इति भरतः ॥ तन्तुकः ५ । इति रमानाथः ॥ कटुस्नेहः ६ । इति जटाधरः ॥ शर्षपः ७ । इति शब्दरत्नावली ॥ राजक्षवकः ८ । इति राजनिर्घण्टः ॥ (यथा, छान्द्योग्योपनिषदि । ३ । १४ । ३ । “एष म आत्मान्तर्हृदयेऽणीयान् व्रीहेर्वा यवाद्वा सर्षपाद्वा श्यामाकाद्वा इति ॥”) अस्य गुणाः । कफवातघ्नत्वम् । तीक्ष्णत्वम् ॥ उष्णत्वम् । रक्तपित्तकारित्वम् । कटुत्वम् । क्रमिकुष्ठनाशित्वञ्च । सिद्धार्थश्चापि तद्गुणः । इति राजवल्लभः ॥ * ॥ अपरञ्च । “आसुरी राजिका राजी रक्तिका रक्तसर्षपः । तीक्ष्णगन्धा मधुरिका क्षवकः क्षतकः क्षवः ॥ आसुरी कटुतिक्तोष्णा वातप्लीहार्त्तिशूलनुत् । दाहपित्तप्रदा हन्ति कफगुल्मकृमिव्रणान् ॥ * ॥ सर्षपो राजक्षवकः कृष्णा तीक्ष्णफला राजिका । राज्ञी सा कृष्णा सर्षपाख्या विज्ञेया राजसर्ष- पाख्या च ॥ राजसर्षपकस्तिक्तः कटूष्णो वातशूलनुत् । पित्तदाहप्रदो गुल्मकण्डूकुष्ठव्रणापहः ॥” इति कालेयसरिषपः ॥ * ॥ “सर्षपस्त्वनघो गौरः सिद्धार्थो भूतनाशनः । कटुस्नेहो ग्रहघ्नश्च कण्डूघ्नो राजिकाफलः ॥ तीक्ष्णकश्च दुराधर्षो रक्षोघ्नः कुष्ठनाशनः । सिद्धप्रयोजनः सिद्धः साधनः सितसर्षपः ॥ सिद्धार्थः कटुकोष्णश्च वातरक्तग्रहापहः । त्वद्गोषशमनो रुच्यो विषभूतव्रणापहः ॥” इति सर्षपः ॥ * ॥ तत्तैलगुणाः । “सर्षपतैलं तिक्तं कटुकं वातकफविकारघ्नम् । पित्तास्रदोषदं कृमिकुष्ठघ्नं तिलजवच्चक्षुष्यम् ॥” तत्पत्रशाकगुणाः । “सार्षपं पत्रमत्युष्णं रक्तपित्तप्रकोपणम् । विदाहि कटुकं स्वादु शुक्रहृत् रुचिदायकम् ॥” इति राजनिर्घण्टः ॥ * ॥ अन्यच्च । “सर्षपः कटुकस्नेहस्तन्तुभश्च कदम्बकः । गौरस्तु सर्षपः प्राज्ञैः सिद्धार्थ इति कथ्यते ॥ सर्षपस्तु रसे पाके कटुर्हृद्यः सतिक्तकः । तीक्ष्णोष्णः कफवातघ्नो रक्तपित्ताग्निवर्द्धनः ॥ रक्षोहरो जयेत् कण्डूकुष्ठकोठकृमिग्रहान् । यथा रक्तस्तथा गौरः किन्तु गौरो वरो मतः ॥” अथ राइ । कृष्ण राइ । “राजी तु राजिका तीक्ष्णगन्धा क्षुज्जनिका सुरी । क्षवः क्षुतामिजनकः कृमिकः कृष्णसर्षपः ॥ राजिका कफवातघ्नी तीक्ष्णोष्णा रक्तपित्तकृत् । किञ्चिद्रूक्षाग्निदा कण्डूकुष्ठकोठकृमीन् हरेत् ॥ अतितीक्ष्णा विशेषेण तद्वत् कृष्णापि राजिका ॥” तत्तैलगुणाः । “दीपनं सार्षपं तैलं कटुपाकरसं लघु । लेखनं स्पर्शवीर्य्योष्णं तीक्ष्णं पित्तास्रदूषकम् ॥ कफमेदोऽनिलार्शोघ्नं शिरःकर्णामयापहम् । कण्डूकोठकृमिश्वित्रकुष्ठदुष्टव्रणप्रणुत् ॥ तद्वत् राजिकयोस्तैलं विशेषान्मूत्रकृच्छ्रकृत् ॥” राजिकयोः कृष्ण राइ । आरक्त राइ । तयोः ॥ * ॥ तच्छाकगुणाः । “कटुकं सार्षपं शाकं बहुमूत्रमलं गुरुः । अम्लपाकं विदाहि स्यादुष्णं रूक्षं त्रिदोषकृत् ॥ सक्षारं लवणं तीक्ष्णं स्वादुशाकेषु निन्दितम् । तीक्ष्णोष्णं सार्षपं नालं वातश्लेष्मव्रणापहम् । कण्डूकृमिहरं दद्रुकुष्ठघ्नं रुचिकारकम् ॥” इति भावप्रकाशः ॥ * ॥ स्थावरविषभेदः । इति हेमचन्द्रः ॥ षड्लिख्या- परिमाणम् । यथा, -- “जालान्तरगते भानौ यच्चाणुर्दृश्यते रजः । तैश्चतुर्भिर्भवेल्लिख्या लिख्याषड्भिश्च सर्षपः ॥” इति शब्दचन्द्रिका ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्षप पुं।

सर्षपः

समानार्थक:सर्षप,तन्तुभ,कदम्बक

2।9।17।2।2

मङ्गल्यको मसूरोऽथ मकुष्टक मयुष्टकौ। वनमुद्गे सर्षपे तु द्वौ तन्तुभकदम्बकौ॥

 : श्वेतसर्षपः, कृष्णसर्षपः

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्षप¦ पु॰ सृ--अप सुक् च। (सरिषा)

१ सखभेदे अमरः।
“सर्षपस्तु रसे पाके कटुर्हृद्यः सभक्तिकः। तीक्ष्णोष्णःकफवातनो रक्तपित्ताग्निवर्द्धनः। रक्षाहरोजयेत्कण्डूकष्ठचोठकृमिग्रहान्। यथा रक्तस्तथा गौरः किन्तुगौरोवरो मतः” तच्छाकगुणाः
“कटुकं सार्षपं शाकंनहुमूत्रमलं गुरु। अम्लपाकं विदाहि स्यादुष्णं रूक्षंत्रिदोषकृत्। सक्षारं लवणं तीक्ष्णं स्वादु शाकेषु नि-न्दितम्। तीक्ष्णाष्णं सार्षपं नालं वातश्लेष्मव्रणापहम्। कण्डूकृमिहरं दद्रुकुष्ठघ्नं रुचिकारकम्” भावप्र॰।
“जालान्तरगते भामौ वच्चाणु दृश्यते रजः। तैश्चतुर्भि-र्भवेल्लिख्या लिख्या षडभिश्च सर्षपः” शब्दश्च॰ उक्ते

२ मानमेदे।

३ खञ्जनिकायां स्त्री त्रिका॰ ङीष्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्षप¦ m. (-पः)
1. A sort of mustard, (Sinapis dichotoma.)
2. A kind of poison.
3. A small measure of weight, a mustard seed so con- sidered. f. (-पी) A small bird. E. सृ to go, अप् Una4di aff, सुक् aug.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्षपः [sarṣapḥ], [Uṇ.3.141] Mustard; खलः सर्षपमात्राणि पर- च्छिद्राणि पश्यति Subhāṣ.; Māl.1.6.

A small measure of weight.

A sort of poison.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्षप m. mustard , mustard-seed Shad2vBr. etc.

सर्षप m. a mustard-seed used as a weight , any minute weight Mn. S3a1rn3gS.

सर्षप m. a kind of poison L.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sarṣapa, denoting ‘mustard’ or ‘mustard seed,’ occurs only a few times in later Vedic texts.[१]

  1. Chāndogya Upaniṣad, iii. 14, 3. Cf. Ṣaḍviṃśa Brāhmaṇa, v. 2;
    Śāṅkhāyana Srauta Sūtra, iv. 15, 8, etc. It is common in the later language.
"https://sa.wiktionary.org/w/index.php?title=सर्षप&oldid=505449" इत्यस्माद् प्रतिप्राप्तम्