यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वजम्, क्ली, (स्वस्मात् जायते इति । जन + डः ।) रक्तम् । इति मेदिनी ॥

स्वजः, पुं, (स्वस्मात् जायते इति । जन + डः ।) पुत्त्रः । स्वेदः । इति मेदिनी ॥ त्रि, आत्मजातः ॥ (स्वाभाविकः । यथा, रामायणे । २ । ११२ । १६ । “आगता त्वामियं बुद्धिः स्वजा वैनयिकी च या । भृशमुत्सहसे तात रक्षितुं पृथिवीमपि ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वज¦ न॰ स्वस्मात् देहात् आत्मनी वा जायते।

१ रुधिरे मेदि॰

३ पुत्रे पु॰

४ कन्यायां स्त्री मेदि॰।

५ आत्मजाते त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वज¦ mfn. (-जः-जा-जं) Self-born, produced in or by one's self. m. (-जः)
1. A son.
2. Sweat, perspiration. n. (-जं) Blood. f. (-जा) A daughter. E. स्व own, self, and ज born.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वज/ स्व--ज mf( आ)n. self-born , produced in or by -oone's self , own , akin RV. R.

स्वज/ स्व--ज m. a viper AV. AitBr. A1pS3r. ( accord. to Sa1y. , " a snake that has heads at both ends ")

स्वज/ स्व--ज m. a son L.

स्वज/ स्व--ज m. sweat ib.

स्वज/ स्व--ज m. n. blood ib.

स्वज/ स्व-ज स्व-जनetc. See. p. 1275 , col. 2.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Svaja in the Atharvaveda[१] and later[२] denotes the ‘viper.’ The word is explained by the commentators as sva-ja, ‘self- born,’ but Roth,[३] Weber,[४] and Zimmer[५] prefer to derive it from the root svaj, ‘clasp,’ ‘encircle.’ In the Maitrāyaṇī Saṃhitā[६] the Hariṇa is said to kill the viper.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वज वि.
(स्वस्मात् जायते, स्व + जन् + ड) स्वयम्-उत्पन्न, अपने से पैदा हुआ, स्वयं-जात, भा.श्रौ.सू. 11.2०.5 (अभिव्याहरण), (यं द्विष्यात् तस्य गोष्ठं गत्वा स्वजम् ओषधिं निखनेत्)। स्वधा नमः अव्य. पित्र्येष्टि में ‘वौषट्’ के स्थान पर उच्चारित उद्बोधन, का.श्रौ.सू. 5.9.9; आप.श्रौ.सू. 1.8.3-4. सामान्यतः इसका प्रयोग ‘प्रत्याश्रावण’ में श्रौषट् के स्थान पर होता है, 8.15.11।

  1. iii. 27, 4;
    v. 14, 10;
    vi. 56, 2;
    x. 4, 10, 15, 17;
    xii. 3, 58.
  2. Taittirīya Saṃhitā, v. 5, 10, 2;
    14, 1;
    Aitareya Brāhmaṇa, iii. 26, 3.
  3. St. Petersburg Dictionary, s.v., gives the alternative vivipara.
  4. Taittirīya Saṃhitā, 2, 89, n.
  5. Altindisches Leben, 95.
  6. iii. 9, 3.
"https://sa.wiktionary.org/w/index.php?title=स्वज&oldid=505909" इत्यस्माद् प्रतिप्राप्तम्