यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिणः, पुं, (हरति मनः ह्रियते गीतादिना वा । हृ + “श्यास्त्याहृञविभ्य इनच् ।” उणा० २ । ४६ । इति इन्च ।) स्वनामाख्यातपशुः । तत्प- र्य्यायः । मृगः २ कुरङ्गः ३ वातायुः ४ अजिन- योनिः ५ । इत्यमरः । २ । ५ । ८ ॥ सारङ्गः ६ चलनः ७ पृषत् ८ भीरुहृदयः ९ मयुः १० । इति जटाधरः ॥ चारुलोचनः ११ जिनयोनिः १२ कुरङ्गमः १३ ऋष्यः १४ ऋश्यः १५ रिष्यः १६ रिश्यः १७ एणः १८ एणकः १९ । इति शब्दरत्नावली ॥ कृष्णतारः २० सुलोचनः २१ पृषतः २२ । अस्थ मांसगुणाः । “एणस्य मांसं लघु शीतवृष्यं त्रिदोषहृत् षड्रसदञ्च रुच्यम् । कुरङ्गमांसं मधुरञ्च यद्वत् कफापहं पित्तहरं मरुत्प्रदम् ॥” इति राजनिर्घण्टः ॥ * ॥ अपि च । “हरिणः शीतलो बद्धबिण्मूत्रो दीपनो लघुः । रसे पाके च मधुरः सुगन्धिः मन्निपातहा ॥ एणः कषायो मधुरः पित्तासृक्कफनाशनः । संग्राही रोचनो हृद्यो बलकृज्ज्वरनाशनः ॥” इति राजवल्लभः ॥ * ॥ अन्यच्च । “कुरङ्गो वृंहणो बल्यः शीतलः पित्तहृद्गुरुः । मधुरो वातहृद् ग्राही किञ्चित्कफकरो मतः ॥” इति भावप्रकाशः ॥ * ॥ हरिणस्य पञ्चमेदो यथा, -- “हरिणश्चापि विज्ञेयः पञ्चभेदोऽत्रु भैरव । ऋष्यः खङ्गो रुरुश्चैव पृषतश्च मृगस्तथा । एते बलिप्रदानेषु चर्म्मदाने च कीर्त्तिताः ॥” इति कालिकापुराणे ६६ अध्यायः ॥ * ॥ शुक्लवर्णः । विष्णुः । शिवः । (यथा, महा- भारते । १३ । १७ । ११९ । “आषाढश्च सुषाढश्च ध्रुवोऽथ हरिणो हरः ॥”) सूर्य्यः । हंसः । इति केचित् ॥ (ऐरावत- वंशोद्भूतनागविशेषः । यथा, महाभारते । १ । ५७ । ११ । “पारावतः पारिजातः पाण्डरो हरिणः कृशः । विहङ्गः शरभो मेदः प्रमोदः संहतापनः । ऐरावतकुलादेते प्रविष्टा हव्यवाहनम् ॥”) पाण्डुवर्णः । तद्युक्ते, त्रि ॥ इत्यमरः । १ । ५ । १३ ॥ (यथा, महाभारते, । १ । १ । १३५ । “स भोगान् विविधान् भुञ्जन् रत्नानि विवि- धानि च । कथितो धृतराष्ट्रस्य विवर्णो हरिणः कृशः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिण पुं।

पीतसंवलितशुक्लः

समानार्थक:हरिण,पाण्डुर,पाण्डु

1।5।13।2।1

अवदातः सितो गौरो वलक्षो धवलोऽर्जुनः। हरिणः पाण्डुरः पाण्डुरीषत्पाण्डुस्तु धूसरः॥

पदार्थ-विभागः : , गुणः, रूपम्

हरिण पुं।

हरिणः

समानार्थक:मृग,कुरङ्ग,वातायु,हरिण,अजिनयोनि,सारङ्ग,कमल

2।5।8।1।4

मृगे कुरङ्गवातायुहरिणाजिनयोनयः। ऐणेयमेण्याश्चर्माद्यमेणस्यैणमुभे त्रिषु॥

अवयव : एण्याः_अजिनादिः,एणस्याजिनादिः

पत्नी : मृगी

 : समीरमृगः, अजिनजातीयमृगः, मृगभेदः, दक्षिणव्रणकुरङ्गः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

हरिण पुं।

अजिनजातीयमृगः

समानार्थक:कदली,कन्दली,चीन,चमूरु,प्रियक,समूरु,हरिण,अमी

2।5।9।2।2

कदली कन्दली चीनश्चमूरुप्रियकावपि। समूरुश्चेति हरिणा अमी अजिनयोनयः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिण¦ पुंस्त्री॰ हृ--इनन्। स्वनामख्याते

१ पशौ अमरःस्त्रियां ङीष्।

२ शिवे

३ विष्णौ

४ हंसे

५ शुक्लवर्णे

६ पाण्डु-वर्णे च।

७ तद्वति त्रि॰ अमरः।
“हरिणः शीतलो वद्ध॰विण्मूत्रो दीपनो लथुः। रसे पाके च मधुरः सुगन्धःसन्निपातहा” राजव॰ तन्मांसगुणाः।
“हरिणश्चापिविज्ञेयः पञ्चभेदोऽत्र भैरव!। ऋष्यः खङ्गो रुरुश्चैवपृषतश्च मृगस्तथा। एते बलिप्रदानेषु चर्मदाने चकीर्त्तिताः” कालिकापु॰

६६ अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिण¦ mfn. (-णः-णी-णं) Yellowish white. m. (-णः)
1. A deer.
2. Pale, yellowish white, (the colour.)
3. White.
4. VISHN4U.
5. S4IVA.
6. The sun.
7. A goose.
8. A minor division of the world. f. (-णी)
1. A doe.
2. A golden image.
3. A woman, one of the four kinds, the same as the CHITRINI, or female of the man termed MRIGA.
4. A form of metre, a variety of the class termed Atyashti or verse of four lines of 17 syllables each.
5. Green: see हरित।
6. Yellow jasmine.
7. A female deer. E. हृ to take, Una4di aff. इनन् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिण [hariṇa], a. (-णी f.) [हृ-इनन्]

Pale, whitish; न चाश्वेन विनिर्यासि विवर्णो हरिणः कृशः Mb.1.1.61; रूपेण पश्ये हरिणेन पश्य N.22.134.

Reddish or yellowish white.

Having rays; विश्वरूपं हरिणं जातवेदसम् Praśna U.1. 8.

णः A deer, an antelope; (said to be of five kinds: हरिणश्चापि विज्ञेयः पञ्चभेदो$त्र भैरव । ऋष्यः खड्गो रुरुश्चैव पृषतश्च मृगस्तथा Kālikā P.); अपि प्रसन्नं हरिणेषु ते मनः Ku. 5.35.

The white colour.

A goose.

The sun.

Viṣṇu.

Śiva. -Comp. -अक्ष a. deer-eyed, fawneyed. (-क्षः) N. of Śiva. (-क्षी f.) 'deer-eyed', a woman with beautiful eyes.

अङ्कः the moon.

camphor.-कलङ्कः, -धामन् m. the moon. -नयन, -नेत्र, -लोचनa. deer-eyed, fawn-eyed. -नर्तकः a Kinnara. -लाञ्छनः the moon. -हृदय a. deer-hearted, timid.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिण mf( ई)n. (the fem. हरिणीbelongs to हरित)fawn-coloured , yellowish , tawny (also said of unhealthy complexion) , greenish , green MaitrUp. MBh.

हरिण m. yellowish (etc. ) the colour L.

हरिण m. a deer , antelope , fawn , stag (one of 5 kinds , others being called ऋष्य, रुरु, पृषत, मृग) RV. etc.

हरिण m. an ichneumon MaitrS.

हरिण m. a goose L.

हरिण m. the sun L.

हरिण m. a minor division of the world W.

हरिण m. N. of विष्णुor शिवL.

हरिण m. of a गणof शिवL.

हरिण m. of a serpent. demon MBh.

हरिण m. of an ichneumon( v.l. हरित) ib.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--see Haraya. Br. III. 7. १७९; २२. ४५.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Hariṇa : m.: A mythical serpent.

Born in the kula of Airāvata, listed by Sūta among those offered in the snake sacrifice of Janamejaya 1. 52. 10, 1.


_______________________________
*1st word in right half of page p84_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Hariṇa : m.: A mythical serpent.

Born in the kula of Airāvata, listed by Sūta among those offered in the snake sacrifice of Janamejaya 1. 52. 10, 1.


_______________________________
*1st word in right half of page p84_mci (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Hariṇa in the Rigveda[१] and later[२] denotes a ‘gazelle.’ It is at once a type of speed[३] and terror.[४] Its horns are used as amulets.[५] It is fond of eating barley (Yava).[६] In the Maitrāyaṇī Saṃhitā.[७] it is said to kill vipers (Svaja). Cf. Kuluṅga, Nyaṅku. The feminine is Hariṇī.[८]

  1. i. 163, 1;
    v. 78, 2.
  2. Av. vi. 67, 3, etc.
  3. Av. iii. 7, 1.
  4. Av. vi. 67, 3.
  5. Av. iii. 7, 1. 2.
  6. Taittirīya Saṃhitā, vii. 4, 19, 2 (hariṇī);
    Vājasaneyi Saṃhitā, xxiii. 30;
    Maitrāyaṇī Saṃhitā, iii. 13, 1;
    Kāṭhaka Saṃhitā, Aśvamedha, iv. 8 (also hariṇī);
    Taittirīya Brāhmaṇa, iii. 9, 7, 2 (hariṇī).
  7. iii. 9, 3.
  8. Taittirīya Saṃhitā, vii. 4, 19, 2, and see n. 6.

    Cf. Zimmer, Altindisches Leben, 83;
    Bloomfield, Hymns of the Atharvaveda, 336, 337.
"https://sa.wiktionary.org/w/index.php?title=हरिण&oldid=506252" इत्यस्माद् प्रतिप्राप्तम्