हाटकः
![](http://upload.wikimedia.org/wikipedia/commons/thumb/4/43/Toi_250kg_gold_bar.jpg/170px-Toi_250kg_gold_bar.jpg)
संस्कृतम्
सम्पाद्यताम्- हाटकं, स्वर्णं, हेमन्, कनकं, काञ्चनं, जातरूपं, हिरण्यं, सुरार्हं, अग्निबीजं, अग्निविर्यं, अग्निसिखं, अग्निभं, अमृतं, अरुणं, अर्जुनं, आग्नेयं, आपिञ्जरं, उज्ज्वलं, उज्ज्वलनं, औजसं, कर्चूरं, कर्बुरं, कार्तस्वरं, केसरं, कृशनं, कुसुम्भं, गाङ्गेयं, गारुडं, गैरिकं, गौरं, चामीकरं, चन्द्रं, चारुचारं, जाम्बवं, तपनीयकं, तामरसं, तापनं, तिरीटं, दिप्तकं, दीप्तं, द्रव्यं, नारजीवनं, पिञ्जानं, पिञ्जरं, पीतं, पुरटं, पुरुदं, भद्रं, भर्मं, भास्करं, भस्मकं, भूत्तमं, मङ्गल्यं, महाधनं, महारजनं, महारजतं, मनोहरं, रजतं, रक्तवर्णं, रत्नवरं, लोभनं, लोहवरं, रिक्थम्।
नाम
सम्पाद्यताम्लिङ्ग्म्-
सम्पाद्यताम् आकारान्त स्त्रीलिम्ग हाटकः शब्दस्य रूपाणि
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमा विभक्तिः | अजा | अजे | अजाः |
सम्बोधनप्रथमा | अजे | अजे | अजाः |
द्वितीया विभक्तिः | अजाम् | अजे | अजाः |
तृतीया विभक्तिः | अजया | अजाभ्याम् | अजाभिः |
चतुर्थी विभक्तिः | अजायै | अजाभ्याम् | अजाभ्यः |
पञ्चमी विभक्तिः | अजायाः | अजाभ्याम् | अजाभ्यः |
षष्ठी विभक्तिः | अजायाः | अजयोः | अजानाम् |
सप्तमी विभक्तिः | अजायाम् | अजयोः | अजासु |