हाटकम्

संस्कृतम् सम्पाद्यताम्

  • हाटकम्, स्वर्णम्, हेमन्, कनकम्, काञ्चनम्, जातरूपम्, हिरण्यम्, सुरार्हम्, अग्निबीजम्, अग्निविर्यम्, अग्निसिखम्, अग्निभम्, अमृतम्, अरुणम्, अर्जुनम्, आग्नेयम्, आपिञ्जरम्, उज्ज्वलम्, उज्ज्वलनम्, औजसम्, कर्चूरम्, कर्बुरम्, कार्तस्वरम्, केसरम्, कृशनम्, कुसुम्भम्, गाङ्गेयम्, गारुडम्, गैरिकम्, गौरम्, चामीकरम्, चन्द्रम्, चारुचारम्, जाम्बवम्, तपनीयकम्, तामरसम्, तापनम्, तिरीटम्, दिप्तकम्, दीप्तम्, द्रव्यम्, नारजीवनम्, पिञ्जानम्, पिञ्जरम्, पीतम्, पुरटम्, पुरुदम्, भद्रम्, भर्मम्, भास्करम्, भस्मकम्, भूत्तमम्, मङ्गल्यम्, महाधनम्, महारजनम्, महारजतम्, मनोहरम्, रजतम्, रक्तवर्णम्, रत्नवरम्, लोभनम्, लोहवरम्, रिक्थम्।

नाम सम्पाद्यताम्

लिङ्ग्म्- सम्पाद्यताम्

अनुवादाः सम्पाद्यताम्

कोशप्रामाण्यम् सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हाटकम्, क्ली, (हटति शोभते इति । हट दीप्तौ + ण्वुल् ।) स्वर्णम् (यथा, माघे । १३ । ६३ । “नवहाटकेष्टकचितं ददर्श सं क्षितिपस्य वस्त्यमथ तत्र संसदि ॥” अस्य पर्य्यायो यथा, -- “स्वर्णं सुवर्णं कनकं हिरण्यं हेम हाटकम् । तपनीयञ्च गाङ्गेयं कलधौतञ्च काञ्चनम् ॥ चामीकरं शातकुम्भं तथा कार्त्तस्वरञ्च तत् । जाम्बुनदं जातरूपं महाराजत इत्यपि ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ हाटकपरिमितः । “जातरूपेभ्यः परिमाणे ।” ४ । ३ । १५३ । इति अण् ॥) धुस्तूरः । इत्य- मरः । २ । ९ । ९४ ॥ स्वर्णनिर्म्मिते, त्रि ॥

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


HĀṬAKA (M) I : A region to the north of the Himā- layas, where the guhyakas lived. Arjuna, during his triumphal tour in the north made the guhyakas his allies. (Sabhā Parva, Chapter 28, Verse 3).


_______________________________
*12th word in left half of page 311 (+offset) in original book.

HĀṬAKAM II : A drink (rasāyana). Those who live in Atala a section of Pātāla drink this tonic. (See Pātāla).


_______________________________
*13th word in left half of page 311 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=हाटकम्&oldid=507073" इत्यस्माद् प्रतिप्राप्तम्