आङ्ग्लपदम् सम्पाद्यताम्

संस्कृतानुवादः सम्पाद्यताम्

  • वर्गः

व्याकरणांशः सम्पाद्यताम्

पुंलिङ्गम्

उदाहरणवाक्यम् सम्पाद्यताम्

अन्यभाषासु

धारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : वर्ग: । जाति: -स्त्री । वस्तुमूलकविधिलेखने इदं कस्यचित् वस्तुन: प्रतिरूपं भवति । येषां वस्तूनां समानरचना समानवृत्तिश्च भवति तेषाम् गण: ‘वर्ग:’ इत्युच्यते । वर्गस्य रचना वर्गविकारिभि: निरूप्यते । एते विकारिण: तत्तत्वर्गीयवस्तुन: अवस्थां निरूपयन्ति । वर्गस्य वृत्ति: तु वर्गेण समन्विताभि: रीतिभि: अवगम्यते । The prototype for an object in an object-oriented language. A class may also be considered to be a set of objects which share a common structure and behaviour. The structure of a class is determined by the class variables which represent the state of an object of that class and the behaviour is given by a set of methods associated with the class.

"https://sa.wiktionary.org/w/index.php?title=class&oldid=482392" इत्यस्माद् प्रतिप्राप्तम्