आङ्ग्लपदम् सम्पाद्यताम्

संस्कृतानुवादः सम्पाद्यताम्

  • आज्ञा

व्याकरणांशः सम्पाद्यताम्

स्त्रीलिङ्गम्

उदाहरणवाक्यम् सम्पाद्यताम्

अन्यभाषासु सम्पाद्यताम्

आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : समादेश: । आदेशपरक: अयं शब्द:, सङ्गणकविधिं विशिष्टकार्यम् आदिशति । प्रायेण समादेशा: सन्दायान् स्वीकुर्वन्ति । सन्दाया:, विधिद्वारा करणीयं कार्यं परिवर्तयन्ति अथवा विधिं कार्यविषयकसूच्यांशं कल्पयन्ति । A character string which tells a program to perform a specific action. Most commands take arguments which either modify the action performed or supply it with input.

"https://sa.wiktionary.org/w/index.php?title=command&oldid=482445" इत्यस्माद् प्रतिप्राप्तम्