आङ्ग्लपदम् सम्पाद्यताम्

संस्कृतानुवादः सम्पाद्यताम्

  • बधिरः

व्याकरणांशः सम्पाद्यताम्

विशेषणम् [Adjective ]

उदाहरणवाक्यम् सम्पाद्यताम्

  • यद्यपि मम सखी बधिरा, तथापि अस्माकं अधरचालनं अवलॊक्य एव वार्तालापम् अवगच्छति ।

अन्यभाषासु= सम्पाद्यताम्

आधारः सम्पाद्यताम्

  • आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8
"https://sa.wiktionary.org/w/index.php?title=deaf&oldid=482665" इत्यस्माद् प्रतिप्राप्तम्