dot
आङ्ग्लपदम्संपादित करें
(file)
संस्कृतानुवादःसंपादित करें
- बिन्दु
व्याकरणांशःसंपादित करें
पुंलिङ्गम् [Masculine ]
उदाहरणवाक्यम्संपादित करें
- स्वच्छधवलवस्त्रे वर्णबिन्दवः आकर्षकाः भवन्ति ।
अन्यभाषासुसंपादित करें
- हिन्दी – चिन्ह, बिंदु, शून्य, स्थान
- कन्नड –ಬಿಂದು, ಸಣ್ಣ ಚುಕ್ಕೆ
- तमिळ् –புள்ளி, குறி
- तेलुगु – చుక్క , బొట్టు , బిందు
- मलयालम् – ബിന്ദു, കുത്ത്, തുള്ളി,പൂര്ണ്ണവിരാമം
- आङ्ग्ल – a very small circular shape
आधारःसंपादित करें
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8