यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयोगवः, पुं, (अयोगव एव स्वार्थे अण् ।) शूद्रा- द्वैश्यायां जातो जातिविशेषः । इति हेमचन्द्रः ॥ तस्य कर्म्म काष्ठतक्षणं । (यथा मनुः १० । १२, १० । १६ । “शूद्रादायोगवः क्षत्ता चण्डालश्चाधमो नृणां । वैश्यराजन्यविप्रासु जायन्ते वर्णसङ्कराः” ॥ “आयोगवोऽयं क्षत्ता च चाण्डालश्चाधमो नृणां । प्रातिलोम्येन जायन्ते शूद्रादपसदास्त्रयः” ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयोगव¦ पुं स्त्री॰ अयोगव एव स्वार्थे अण्। वैश्यकन्यायांशूद्रेणोत्पादिते जातिभेदे।
“शूद्रादायोगवः क्षत्ताचाण्डालश्चाधमो नृणाम्। वैश्यराजन्यविप्रासु जायन्तेवर्ण्णसङ्कराः”
“आयोगवोऽयं क्षत्ता च चाण्डालश्चाधमो-नृणाम्। प्रातिलोम्येन जायन्ते शूद्रादपसदास्त्रयः” इतिच मनुः
“मत्स्यघातो निषादानां तष्टिस्त्वायोगवस्येति” मनूक्तम् काष्ठतक्षणं तस्य वृत्तिः। स्त्रियां जातित्वात् ङीप्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयोगव¦ m. (-वः) A man of a mixed tribe sprung from a Sudra man and Vaisya woman; his business is carpentry, &c. f. (-वी) A woman of the tribe.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयोगवः [āyōgavḥ], [आयोगव एव, स्वार्थे अण्] The son of a Śūdra by a Vaiśya wife (his business being carpentry; cf. Ms.1.48); शूद्रादायोगवः क्षत्ता चाण्डालश्चाधमो नृणाम् । वैश्य- राजन्यविप्रास्तु जायन्ते वर्णसंकराः ॥ -वी A woman of this tribe.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयोगव m. (= अयोगवSee. ) , a man of mixed tribe (sprung from a शूद्रman and वैश्यwoman ; his business is carpentry etc. ) S3Br. Ka1tyS3r. Mn. Ya1jn5.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ĀYOGAVA : A special caste of people. Their profession was drama acting. They were adepts in handicrafts. See under Cāturvarṇyam. (Chapter 151, Agni Purāṇa).


_______________________________
*1st word in left half of page 96 (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āyogava.--Marutta Āvi-kṣita, the Āyogava king, is mentioned as a sacrificer in the Śatapatha Brāhmaṇa,[१] where also a Gāthā (‘stanza’) celebrating his sacrifice is cited. Cf. Ayogū.

  1. xiii. 5. 4, 6. Cf. Śāṅkhāyana Srauta Sūtra, xvi. 9, 14-16.
"https://sa.wiktionary.org/w/index.php?title=आयोगव&oldid=491157" इत्यस्माद् प्रतिप्राप्तम्