वर्ग: काव्यालङ्कारकोश:







यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उ, उकारः । पञ्चमस्वरवर्णः । अस्योच्चारणं आष्ठः । (यथा, शिक्षाग्रन्थे । “कण्ठ्या वहाविचुयशास्तालव्या ओष्ठजावुपू” । तथा च मुग्धबोधे । “उत्रयं पफबभमवा ओ औष्ठ्याः” ।) स च ह्रस्वो दीर्घः प्लुतश्च भवति । (एवं त्रिधापि प्रत्येकं उदात्तानुदात्तस्वरितभेदेन नवमसङ्ख्यकः पुनः प्रत्येकं अनुनासिकाननुनासिकभेदात् अष्टा- दशविध एव भवति । अस्य ध्यानमाह ।) “उकारं परमेशानि अधःकुण्डलिनी स्वयम् । पीतचम्पकसङ्काशं पञ्चदेवमयं सदा ॥ पञ्चप्राणमयं देवि चतुर्व्वर्गप्रदायकम्” । इति कामधेनुतन्त्रम् ॥ (वङ्गीयभाषायां) अस्य लेखनप्रकारोयथा, -- “ऊर्द्ध्वाधो मध्यतः कुब्जा रेखा वामगता शुभा । तिष्ठन्ति वायुवह्नीन्द्राः शक्तिर्मात्रा परा स्मृता” ॥ इति वर्णोद्धारतन्त्रम् ॥ अस्य नामान्तराणि यथा, -- “उः शङ्करो वर्त्तुलाक्षी भूतः कल्याणवाचकः । अमरेशो दक्षकर्णः षड्वक्त्रो मोहनः शिवः ॥ उग्रः प्रभुर्धृतिर्विष्णुर्विश्वकर्म्मा महेश्वरः । शत्रुघ्नश्चटिका पुष्टिः पञ्चमी वह्निवासिनी ॥ कामघ्नः कामना चेशो मोहिनी विघ्नहृन्मही । उढसूः कुटिला श्रोत्रं पारद्वीपो वृषो हरः” ॥ इति तन्त्रोक्तवर्णाभिधानम् ॥ (मातृकान्यासेऽस्य दक्षिणकर्णे स्थानम् । यदुक्तं मातृकान्यासमन्त्रे “उं नमो दक्षिणकर्णे ऊं नमो वामकर्णे” ।)

उ, ङ, शब्दे । इति कविकल्पद्रमः ॥ (भ्वादिं-आत्मं अकं-अनिट् ।) ङ अवते गौः । इति दुर्गादासः ॥

उ, व्य, (उ शब्टे + क्विप् + तुक् न ।) सम्बोधनम् । रीषोक्तिः । अनुकम्पा । नियोगः । पदपूरणं । पादपूरणं । इति मेदिनी ॥ प्रश्नः । अङ्गीकारः । इति हेमचन्द्रः ॥ इदमेव उङ् इति ख्यातं ॥ (“उमेति मात्रा तपसो निषिद्धा, पश्चादुमाख्यां सुमुखी जगाम” ॥ इति कुमारे । १ । २६ ॥)

उः, पुं, (अतति विश्वमयत्वात् सर्व्वं व्याप्नोतीति । अत् + डु ।) शिवः । इति त्रिकाण्डशेषः ॥ (“अकारो विष्णुरुद्दिष्ट उकारस्तु महेश्वरः । मकारेणोच्यते ब्रह्मा प्रणवेन त्रयो मताः” ॥ इति पुराणे ।) ब्रह्मा । इति कश्चिदेकाक्षरकोषः ॥

उम्, व्य, (उङ् शब्दे + डुम् ।) रोषः । अङ्गीकारः । प्रश्नः । इति मेदिनी ॥ क्रोधवर्जितः । इति शब्द- रत्नावली ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उ अव्य।

रुषोक्तिः

समानार्थक:उ

3।4।18।1।2

अस्ति सत्वे रुषोक्तावु ऊं प्रश्नेऽनुनये त्वयि। हुं तर्के स्यादुषा रात्रेरवसाने नमो नतौ॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उ-¦ शब्दे भ्वादि॰ अक॰ आ॰ अनिट्। अवते औष्ट। उवे ओताओषीष्ट ओष्यते औष्यत। अवनम् उतः।
“उवे अम्बसुलाभिके यथेवाङ्ग भविष्यति” ऋ॰

१० ,

८६ ,

७ ।

¦ अव्य॰ उ--क्विप् न तुक्।

१ सम्बोधने

२ कोपवचने,

३ अनुक-म्पायां,

४ नियोगे (अवधारणे)
“उमेति मात्रा तपसेनिषिद्धा पश्चादुमाख्यां सुमुखी जगाम” कुमा॰।
“उदुष्य देवः सविता स, वाय” ऋ॰

२ ,

३८ ,

१ ।
“उपो रुरुचेयुवतिर्न योषा” ऋ॰

७ ,

७७ ,

१ ।
“वेत्थो यथेमं लोकंपुनरापद्यन्त इति” वृह॰ उ॰।
“एष उ एवासाधु कर्म्मकारयति तम्” श्रुतिः

५ अङ्गीकारे

६ प्रश्ने च” हेमच॰

७ पा-दपूरणे। अतति सातत्येन तिष्ठति अत--डु।

८ शिवे पु॰। स्वरूपार्थे कारः उकारोऽपि शिवे
“अकारो विष्णुरुद्दिष्टउकारस्तु महेश्वंरः। मकारस्तु स्मृतो ब्रह्मा प्रणवस्तुत्रयार्थकः” इति ओमित्यस्य अवयवार्थनिरूपणे पुरा॰। उशब्दात् स्वरूपार्थे कारः। उकारः। पञ्चमस्वरे। स च[Page1050-b+ 38] उत्तानुदात्तस्वरितभेदेन प्रयमं त्रिधा पुनः अनुनासिकाननुनासिकभेदेन प्रत्येकं द्विधेति षट्विधः कारतकारानुत्तरस्तुह्रस्वदीर्घप्तुतभेदेन त्रिविधोऽपि प्रत्येकं प्रागुक्तभेदषट्कात्अष्टादशविधः। तस्य वर्णस्य कूण्डलिनीरूत्वादिना-ध्येयत्वमुक्तम् कामधेनुतन्त्रे यथा
“उकारं परमेशानि। विदुः कुण्डलिनीं स्वयम्। पीतचम्पकसङ्काशं पञ्चदेवंसदाऽमलम्। पञ्चप्राणमयं देवि! चतुर्वर्गप्रदायकम्” तन्त्रान्तरे अकारोकारमकारात्मकप्रणवस्य मध्ये द्वादश-कलात्मकार्कमण्डलरूपेण अकारस्य, षोडशकलात्मकचन्द्र-मण्डलरूपेण उकारस्य, दशकलात्मकवह्निमण्डलरूपेणच मकारस्य ध्येयत्वोक्त्या अभेदोपचारात् षोडशकलात्मके,

९ चन्द्रमण्डले च तत्र मकारान्तस्यैव तन्नामतेतिबहवः। उ, इत्यस्य एकाज् निपातत्वात् प्रगृह्यसंज्ञा तेनअचि परे न सन्धिः। उ--उमेशः” सि॰ कौ॰।
“एष उवासाधुकर्म्म कारयति तम्” श्रुतिः। स चचादिगणीयः।

¦
“उः शङ्करोवर्त्तुलाक्षो भूतःकल्याणवाचकः। अमरेशोदक्ष-कर्ण्णः षड्वक्त्रोमोहनः शिवः। उग्रःप्रभुर्धृतिर्विष्णुः विश्व-कर्म्मा महेश्वरः। शत्रुघ्नश्च कटिः पुष्टिः पञ्चमी वह्निवा-सिनी। कामघ्नः कमलावेशो मोहिनी विघ्नहृन्मही। तटसूः कुटिला श्रोत्रं पारहीनो वृषोहरः”।

¦
“उकारं परमेशानि! अधःकुण्डलिनीं स्वयम्। पीतचम्पक-सङ्काशं पञ्चदेवमयंसदा। पञ्चप्राणमयं देवि! चतु-र्वर्गप्रदायकम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उ¦ The third short vowel of the Sanskrit alphabet, corresponding to the letter U, and pronounced as that is in the word full.

उ¦ r. 1st cl. (ङ) उङ् (उवते) To sound, to make a particular sound or noise.

उ¦ ind. An interjection,
1. of assent;
2. of calling;
3. of compas- sion;
4. anger; and
5. of command.
6. An expletive. m. (-उः)
1. A name of SIVA.
2. Of BRAHMA.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उ [u], I. 1 Ā. (अवते, ऊवे, औष्ट, ओतुम्, उत)

To sound, make a noise.

To roar, bellow (as a bull &c.). -II 5 P. (उनोति) Ved. To ask, demand.

उ [u] उं [u] कुणः [kuṇḥ], (उं) कुणः A bug.

उ [u] ऊ [ū] हापोहः [hāpōhḥ], (ऊ) हापोहः An additional moulding; तस्मात्तु शिल्पिभिः प्राज्ञैरूहापोहान् न योजयेत् (Mānasāra 7.268-9)

उः [uḥ], 1 N. of Śiva, the second of the three syllables in ओम्; see अ.

N. of Brahmā.

The orb of the moon; cf. also उर्गौरीपतिरुः कालः सेतुर्नाथः परायणः । नारदो$र्को$निलः पाशी मार्कण्डेयो$थ रावणः ॥ Ek. -ind.

As a particle used expletively; उ उमेशः Sk.

An interjection of: (a) calling; उ मेति मात्रा तपसो निषिद्धा पश्चादुमाख्यां सुमुखी जगाम Ku.1.26; (b) anger; (c) compassion; (d) command; (e) acceptance; (f) interrogation; उ मेति मात्रा तपसो निषिद्धा Ku.1.26. (g) wonder; यत्सन्निधावहमु खाण्डवमग्नये$दाम् Bhāg.1.15.8. or used merely as an expletive. In the Veda used as an enclitic copula implying restriction and emphasis (and, but, on the other hand, now, I ask &c.); in classical literature used chiefly with अथ (अथो), न (नो) and किम् (किमु); see these words. उ-उ or उत on the one hand-on the other hand, partly-partly.

उम् [um], ind. An interjection of (1) anger; (2) interrogation; (3) promise or assent; (4) cordiality or pacification.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उ the fifth letter and third short vowel of the alphabet , pronounced as theuinfull.

उ ind. an interjection of compassion , anger L.

उ ind. a particle implying assent , calling , command L.

उ ind. an enclitic copula used frequently in the वेदs

उ ind. (as a particle implying restriction and antithesis , generally after pronominals , prepositions , particles , and before नुand सु, equivalent to) and , also , further

उ ind. on the other hand (especially in connexion with a relative e.g. य उ, he on the contrary who etc. ) This particle may serve to give emphasis , like इद्and एव, especially after prepositions or demonstrative pronouns , in conjunction with नु, वै, हि, चिद्, etc. ( e.g. अयम् उ वाम् पुरुतमो.. जोहवीति[ RV. iii , 62 , 2 ] , this very person [your worshipper] invokes you etc. ) It is especially used in the figure of speech called Anaphora , and particularly when the pronouns are repeated( e.g. तम् उ स्तुष इन्द्रम् तम् गृणीषे[ RV. ii , 20 , 4 ] , him I praise , इन्द्र, him I sing). It may be used in drawing a conclusion , like the English " now "( e.g. तद् उ तथा न कुर्यात्[ S3Br. v , 2 , 2 , 3 ] , that now he should not do in such a manner) , and is frequently found in interrogative sentences( e.g. क उ तच् चिकेत[ RV. i , 164 , 48 ] , who , I ask , should know that?) पाणिनिcalls this particle उञ्to distinguish it from the interrogative उ. In the पद-पाठit is written ऊम्. In the classical language उoccurs only after अथ, न, and किम्, with a slight modification of the sense , and often only as an expletive(See. किम्)

उ ind. उ- उor उ- उत, on the one hand - on the other hand

उ ind. partly - partly

उ ind. as , well - as.

उ cl.5 P. उनोति(See. व्य्-उRV. v , 31 , 1 ): cl.2 A1. (1. sg. उवेRV. x , 86 , 7 ): cl.1 A1. अवतेDha1tup. ; to call to , hail; to roar , bellow(See. also ओ-त= आ-उत).

उ m. N. of शिव

उ m. also of ब्रह्मन्L.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।



ugrāṇām astrāṇi ........................ p160
uccaiḥśravas .............................. p5
ucchikha ...................................... p5
ujjayanta .................................... p297
ujjānaka^1 .................................. p297
ujjānaka^2 .................................. p297
ujjānaka^3 .................................. p297
uḍra .............................................. p634
uḍra .............................................. p643
utkala .......................................... p634
utkocaka ...................................... p298
uttaṅkāśrama .............................. p516
uttama .......................................... p634
uttamauja .................................... p634
uttara proṣṭhapada .................. p232
uttara .......................................... p634
uttarakuru .................................. p635
uttarajyotika ............................ p516
uttaramānasa .............................. p298
uttarā phālgunī ........................ p232
uttarā bhādrapadā .................... p232
uttarāpatha ................................ p638
uttarāyaṇa .................................. p232
uttarāṣāḍhā ................................ p234
utpalāvata .................................. p298
utpalāvatī .................................. p298
utpalāvana .................................. p298
utpalinī ...................................... p298
utsa .............................................. p638
utsavasaṁketa ............................ p639
udapāna^1 .................................... p298
udapāna^2 .................................... p298
udapāna^3 .................................... p299
udaya ............................................ p299
udayendu ...................................... p516
udīcya .......................................... p639
udīcyabhoja ................................ p639
udgāyana ...................................... p234
udbhrānta .................................... p94
udyant .......................................... p300
udyoga .......................................... p173
udyogaparvan^1 .......................... p173
udyogaparvan^2 .......................... p173
udrapāraga .................................. p6
udvaha .......................................... p935
unnatyaka .................................... p640
upakīcaka .................................... p640
upajalā ........................................ p300
upatakṣaka .................................. p6
upatyaka ...................................... p640
upananda ...................................... p94
upanandaka .................................. p6
upanandaka .................................. p640
upaplavya .................................... p516
upamanyor āśramaḥ .................... p518
uparigiri .................................... p300
upāvṛśca ...................................... p640
upendrā ........................................ p300
uraga ............................................ p640
uraśā ............................................ p519
urvaśī .......................................... p300
urvaśītīrtha .............................. p300
ulūka ............................................ p6
ulūkadūtāgamana ........................ p174
ulūkāśrama .................................. p519
ulūpī ............................................ p6
uśīnara ........................................ p640
uśīnarasya sadanam .................. p602
uśīrabīja .................................... p300
uṣṇa .............................................. p640

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।



ugrāṇām astrāṇi ........................ p160
uccaiḥśravas .............................. p5
ucchikha ...................................... p5
ujjayanta .................................... p297
ujjānaka^1 .................................. p297
ujjānaka^2 .................................. p297
ujjānaka^3 .................................. p297
uḍra .............................................. p634
uḍra .............................................. p643
utkala .......................................... p634
utkocaka ...................................... p298
uttaṅkāśrama .............................. p516
uttama .......................................... p634
uttamauja .................................... p634
uttara proṣṭhapada .................. p232
uttara .......................................... p634
uttarakuru .................................. p635
uttarajyotika ............................ p516
uttaramānasa .............................. p298
uttarā phālgunī ........................ p232
uttarā bhādrapadā .................... p232
uttarāpatha ................................ p638
uttarāyaṇa .................................. p232
uttarāṣāḍhā ................................ p234
utpalāvata .................................. p298
utpalāvatī .................................. p298
utpalāvana .................................. p298
utpalinī ...................................... p298
utsa .............................................. p638
utsavasaṁketa ............................ p639
udapāna^1 .................................... p298
udapāna^2 .................................... p298
udapāna^3 .................................... p299
udaya ............................................ p299
udayendu ...................................... p516
udīcya .......................................... p639
udīcyabhoja ................................ p639
udgāyana ...................................... p234
udbhrānta .................................... p94
udyant .......................................... p300
udyoga .......................................... p173
udyogaparvan^1 .......................... p173
udyogaparvan^2 .......................... p173
udrapāraga .................................. p6
udvaha .......................................... p935
unnatyaka .................................... p640
upakīcaka .................................... p640
upajalā ........................................ p300
upatakṣaka .................................. p6
upatyaka ...................................... p640
upananda ...................................... p94
upanandaka .................................. p6
upanandaka .................................. p640
upaplavya .................................... p516
upamanyor āśramaḥ .................... p518
uparigiri .................................... p300
upāvṛśca ...................................... p640
upendrā ........................................ p300
uraga ............................................ p640
uraśā ............................................ p519
urvaśī .......................................... p300
urvaśītīrtha .............................. p300
ulūka ............................................ p6
ulūkadūtāgamana ........................ p174
ulūkāśrama .................................. p519
ulūpī ............................................ p6
uśīnara ........................................ p640
uśīnarasya sadanam .................. p602
uśīrabīja .................................... p300
uṣṇa .............................................. p640

"https://sa.wiktionary.org/w/index.php?title=उ&oldid=507777" इत्यस्माद् प्रतिप्राप्तम्