यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋश्यः, पुं, स्त्री, (ऋश् + क्यप् ।) मृगविशेषः । इति शब्दरत्नावली ॥ (यथा, ऋग्वेदे । ८ । ४ । १० । “ऋश्यो न तृष्यन्नवपानमागहि” ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋश्य पुं।

मृगभेदः

समानार्थक:कृष्णसार,रुरु,न्यङ्कु,रङ्कु,शम्बर,रौहिष,गोकर्ण,पृषत,एण,ऋश्य,रोहित,चमर,मृग,गन्धर्व,शरभ,राम,सृमर,गवय

2।5।10।2।4

कृष्णसाररुरुन्यङ्कुरङ्कुशम्बररौहिषाः। गोकर्णपृषतैणर्श्यरोहिताश्चमरो मृगाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋश्य¦ त्रि॰ ऋश--कर्मणि क्यप्।

१ हिंस्ये

३ मृगे पुंस्त्री शब्द-रत्ना॰। स्त्रियां जातित्वेऽपि योपधत्वात् टाप्।
“ऋश्यो नतृष्यन्नवपानमा गहि” ऋ॰

८ ,

४ ,

१० ,
“ऋश्य ऋश्याख्योमृगइव तृष्यन् भा॰
“वसुभ्य ऋश्यानालभेत” यजु॰

२४ ,

२७ ,
“ऋश्यो मयूरः सुपर्ण्णस्ते गन्धर्वाणाम्” यजु॰

३४ ,

२७ , ततः चतुरर्थ्याम् ऋश्या॰ क। ॠश्यक तत्-सन्निकृष्टदेशादौ। भावे क्यप्।

३ हिंसायां न॰। ऋश्यंहिंसां पतनेन ददाति दा--क। ऋश्यद कूपे पु॰
“युवंबन्दनमृश्यदादुदूपथुः” ऋ॰

१० ,

३९ ,

८ ।
“ऋश्यदात्कूपात्” भा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋश्य¦ m. (-श्यः) The painted or white-footed antelope. E. ऋष् to go, क्यप् affix; also ऋष्य and रिश्य।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋश्य [ṛśya], a. [ऋश्-कर्मणि-क्यप्] To be killed. -श्यः A white-footed antelope; ऋश्यो न तृप्यन्नवपानमा गहि Rv.8.4.1. वराहमृश्यं पृषतं महारुरुम् Rām.2.52.12.-श्यम् Killing, hurt, violation.

Comp. केतुः, केतनः N. of Aniruddha, son of Pradyumna.

N. of the god of love. -दः a pit for catching antelopes. -पद् a. having the feet of an antelope. -मूकः N. of a mountain.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋश्य or (in later texts)

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ṛśya--This is the correct[१] spelling of a word that occurs in the Rigveda[२] and the later literature[३] meaning ‘stag,’ the feminine being Rohit.[४] Apparently deer were caught in pits (ṛśya-da).[५] The procreative power of the stag (ārśya vṛṣṇya) was celebrated.[६]

  1. It appears in Av. iv. 4. 7, as Ṛśa;
    as Ṛṣya in Maitrāyaṇī Saṃhitā, iii. 14, 9. 18.
  2. viii. 4, 10.
  3. Av. iv. 4. 5. 7;
    v. 14, 3;
    i. 18. 4 (ṛśya-pad);
    Vājasaneyi Samhitā, xxiv. 27.37;
    Aitareya Brāhmaṇa, iii. 33;
    citation in Śāṅkhāyana Śrauta Sūtra, viii. 25, 8, etc.
  4. Av. iv. 4, 7.
  5. Rv. x. 39, 8.
  6. Av. iv. 4, 5.

    Cf. Weber, Indische Studien, 18, 18;
    Zimmer, Altindisches Leben, 82;
    Whitney. Translation of the Atharvaveda, 150, 151.
"https://sa.wiktionary.org/w/index.php?title=ऋश्य&oldid=493837" इत्यस्माद् प्रतिप्राप्तम्