यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्मार पुं।

वेणुः

समानार्थक:वंश,त्वक्सार,कर्मार,त्वाचिसार,तृणध्वज,शतपर्वन्,यवफल,वेणु,मस्कर,तेजन

2।4।160।2।3

स्याद्भद्रमुस्तको गुन्द्रा चूडाला चक्रलोच्चटा। वंशे त्वक्सारकर्मारत्वचिसारतृणध्वजाः॥

अवयव : वेणोः_फलम्,वम्शादिग्रन्थिः

वृत्तिवान् : वेणुवादकः

 : वाताहतवेणुः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्मार¦ पु॰ कर्म ऋच्छति ऋ--अण्।

१ कर्मकारके (कामार)जातिभेदे,
“नमस्तक्षभ्योरथकारेभ्यश्च वो नमोनमः, नमःकुलालेभ्यः कर्मारेभ्यश्च वो नमोनमः” यजु॰

६ ,

२७ ।
“तपसे कौलालं मायायै कर्मारम्” यजु॰

३० ,

७ , पुरुष-मेधे
“मायायै कर्मारं लौहकारम्” वेददी॰।
“कर्मारस्य निषादस्य रङ्गावतारकस्य च” मनुः।
“येधीवानोरथकाराः कर्मारा ये मनीषिणः” अथ॰

६ ,

५ ,

२ वंशभेदे (वेडवां श),

३ कर्मरङ्गवृक्षे च राजनि॰।

४ कर्म्मप्राप्तरि त्रि॰ स्वार्थेकन्। कर्मारक कर्मरङ्गे वृक्षे(कामराङ्गा) पु॰ राजनि॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्मारः [karmārḥ], 1 A blacksmith; Y.1.163; Ms.4.215; a polisher of tools and weapons (Mar. शिकलगार); ततः संधाय विमलान् भल्लान् कर्मारमार्जितान् Mb.6.94.34.

A bamboo. ... कर्मारकुलसंकुला Śiva. B.19.32.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्मार m. an artisan , mechanic , artificer

कर्मार m. a blacksmith etc. RV. x , 72 , 2 AV. iii , 5 , 6 VS. Mn. iv , 215 etc.

कर्मार m. a bamboo L.

कर्मार m. Averrhoa Carambola L.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Karmāra, the ‘smith,’ is several times mentioned with approval in the Vedic Saṃhitās.[१] In the Atharvaveda[२] smiths appear with fishermen (dhīvānaḥ) and chariot-builders (rathakārāḥ), all being classified as clever workers (manīṣiṇaḥ): possibly a quasi-caste of smiths was already developing from the guild organization that probably existed.[३]

Little is known of the smith's methods of work and of his tools. No doubt he smelted (dhmā) the ore in the fire; hence he is called dhmātṛ, the ‘smelter.’[४] Mention is also made of his bellows of birds' feathers.[५] He made metal vessels (gharma ayasmaya)[६] to be put on the fire: even the Soma cup could occasionally be made of hammered metal (ayo-hata).[७]

  1. Rv. x. 72, 2;
    Av. iii. 5, 6;
    Kāṭhaka Saṃhitā, xvii. 13;
    Maitrāyaṇī Saṃhitā, ii. 9, 5;
    Vājasaneyi Saṃhitā, xvi. 27;
    xxx. 7. Cf. karmāra, Rv. ix. 112, 2;
    Taittirīya Brāhmaṇa, iii. 4, 3, 1.
  2. iii. 5, 6. The exact sense of the passage is doubtful. Zimmer, Altindisches Leben, 252;
    Bloomfield, Hymns of the Atharvaveda, 144;
    and Whitney, Translation of the Atharvaveda, 92, take the reference to be to ‘skilled chariot-makers’ (dhīvāno ratha-kārāḥ) and ‘clever smiths,’ but this is perhaps less likely. The commentator interprets dhīvānaḥ as ‘fishermen’ (in the later language dhīvara means both a ‘clever man’ and a ‘fisherman’).
  3. Cf. Fick, Die sociale Gliederung, 182.
  4. Rv. v. 9. 5.
  5. Rv. ix. 112, 2.
  6. Rv. v. 30, 15.
  7. Rv. ix. 1, 2.

    Cf. Zimmer, op. cit., 252, 253;
    Weber, Indische Studien, 17, 196 et seq.;
    Über den Rājasūya,
    19 et seq.
"https://sa.wiktionary.org/w/index.php?title=कर्मार&oldid=495260" इत्यस्माद् प्रतिप्राप्तम्