यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षत्ता, [ऋ] पुं, (क्षद् संवृतौ । सौत्रधातुरयम् । “तृण्तृचौ शंसिक्षदादिभ्यः संज्ञायां चानिटौ” । उणां । २ । ९४ । इति संज्ञायां तृच् स चानिट् ।) सारथिः । द्वाःस्थः । इत्यमरः । ३ । ३ । ६२ ॥ दासीपुत्त्रः । (यथा, महाभारते । १ । विदुराग- मनपर्व्वणि । २०१ । १७ । “ततः प्रीतमनाः क्षत्ता धृतराष्ट्रं विशाम्पते ! । उवाच दिष्ट्या कुरवो वर्द्धन्त इति विस्मितः” ॥) नियुक्तः । ब्रह्मा । इति मेदिनी ॥ क्षत्त्रियायां शूद्राज्जातः । (यथा, मनुः । १० । १२ । “शूद्रादायोगवः क्षत्ता चाण्डालश्चाधमो नृणाम् । वैश्यराजन्यविप्रासु जायन्ते वर्णसङ्कराः” ॥) मत्स्यः । इति संक्षिप्तसारोणादिवृत्तिः ।

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षत्तृ¦ पु॰ सौ॰ क्षद--संभृतौ संज्ञायाम् तृच् अनिट्।

१ सारथौ

२ द्वाःस्थे

३ क्षत्रियायां शूद्रेण जाते वर्णसङ्करे पुंस्त्री॰अमरः स्त्रियां ङीप्।

४ दासीपुत्रे

५ नियुक्ते

६ वेधसि पु॰मेदि॰

७ मत्स्ये संक्षिप्तसा॰। उपधादीर्घविधौ क्षत्तृशब्दस्यपृथग्ग्रहणात् औणादिकतृजन्तस्यान्यस्य निषेधेऽपि दीर्घःक्षत्तारौ
“क्षत्तारौ ते प्रजापते। ताविहावतां स्फातिम्”

३ ,

२४ ,

७ ,
“यत् क्षत्तारं ह्वयत्या” अथ॰

९ ,

६ ,

४९ , आ-विक्षितस्याग्निः क्षत्ता विश्वेदेवाः सभासदः” शत॰ व्रा॰

१३ ,

५ ,

४ ,

६ ,
“विविक्त्यै क्षत्तारम्” यजु॰

३० ,

१३ ,।
“क्षत्रियामागधं वैश्यात् शूद्रात् क्षत्तारमेव च” या॰ उक्तेः
“शूद्रादायोगवः क्षत्ता चण्डालश्चाधमोनृणाम्। वैश्यराजन्यविप्रासु जायन्ते वर्ण्णसङ्कराः। एकान्तरे त्वानु-लोम्यादम्बष्ठोग्रौ यथा स्मृतौ। क्षत्तृवैदेहकौ तद्वत्प्रातिलोम्येऽपि जन्मनि” मनूक्तेश्च क्षत्रियायां विप्रा-ज्जात इति अमरमतत्वेन शब्दक॰ उक्तिः प्रामादिकी।
“क्षत्ता स्यात् सारथौ द्वाःस्थे, क्षत्रियायाञ्च शूद्रजे” इति नानार्थेऽमरोक्तेः मनुयाज्ञवल्वाक्यादिसंवादाच्च
“माहिष्योऽर्य्यक्षत्रिययोः क्षत्तार्य्याशूद्रयोः सुतः” इत्यम-रोक्तौ अर्य्याशूद्रजातस्य क्षत्तृत्वोक्तावपि तत्र अर्य्या स्वा-मिनी योग्यत्वात्तत्र क्षत्रिया, तेन न पूर्व्वापरविरोध इतिभानुदीक्षितव्याख्या। अतएव मेदिन्याम्
“क्षत्ता शूद्रक्ष-त्रियाजे प्रतीहारे च सारथौ। भुजिष्यातनयेऽपिस्यान्नियुक्तवेधसोः पुमान्”। तस्य वृत्तिमाह मनुः
“क्षत्त्रुग्रपुक्वसानां तु बिलौकोबधबन्धनम्”। तत्र दासीपुत्रे
“ततःप्रीतमनाः क्षत्ता (विदुरः) धृतराष्ट्रं विशाम्पते!। उवाच दिष्ट्या कुरवोवर्द्धन्त इति विस्मितः। वैचित्र-वीर्य्यस्तु नृपो निशम्य बिदुरस्य तत्” भा॰ आ॰

२०

० अ॰। विदुरस्य दासीपुत्रत्वं विदुरशब्दे वक्ष्यते
“ततोऽपश्यत्[Page2359-a+ 38] विदुरं तूर्ण्णमारादभ्यायान्तं सत्यसन्धः स राजा। अथाब्रपीत् भ्रातरं भीमसेनं किं नु क्षत्ता वक्ष्यते नसमेत्य?” भा॰ व॰

५ अ॰। द्वःस्थे।
“तत द्वास्थःप्रविश्यैवेत्युपक्रमे
“ततो हृष्टो मत्स्यराजः क्षत्तार-मिदमव्रवित्”
“क्षत्त्रारं कुरुराजस्तु शनैः कर्णमुपा-जपत्” इति च भा॰ वि॰

६८ अ॰। सारथु
“जानयुतिर्ह-पौत्रायण उपशुश्राव सह संजिहान एव क्षत्तार-मुवाच”
“सह क्षतान्विच्य नाविदमिति”
“सह क्षत्ता-ऽविदमिति” च छा॰ उप॰।

८ कोषाध्यक्षे च
“अथक्षत्ता पालागलीमभिमेथति” शत॰ व्रा॰

१३ ।

५ ।

२ ।


“क्षतासन्निधितः कोषाध्यक्षः” भा॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षत्तृ¦ mfn. (-त्ता-त्त्री-त्तृ) Occupied, engaged in work. m. (-त्ता)
1. A chario- teer, a coachman.
2. A doorkeeper, a porter.
3. The son of a Sudra by Kshetriya woman, whose employment is catching ani- mals that live in holes.
4. The son of a female slave.
5. A name of BRAHMA.
6. The son of a Sudra man and Vaisya woman. E. क्षद a Sautra root, to screen or defend, to join or mix, Unadi affix तृच्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षत्तृ [kṣattṛ], m. [क्षद् संज्ञायाम् तृच् Uṇ.2.91.]

One who cuts or carves anything; क्षत्ता वामस्य देव भूरेः Rv.6.13.2.

An attendant, a door-keeper; यत् क्षत्तारं ह्वयत्या Av. 9.6.1; मुनिः प्रवेशितः क्षत्रा कन्यान्तःपुरमृद्धिमत् Bhāg.9. 6.43; chamberlain; Ks.52.16.

A coachman, charioteer; Vāj.16.26.

A man born of a Śūdra man and Kṣatriya woman; cf. Ms.1.9.

The son of a female slave; (e. g. विदुर); यावतः कृतवान्प्रश्नान्क्षत्ता कौषारवाग्रतः Bhāg.1.13.2.

Brahmā.

A fish.

One who fights from a chariot.

The manager of a treasure (कोषाध्यक्ष).

A guard (?); Gīrvāṇa; एवमाघोषयत्क्षत्रा नन्दगोपः स्वगोकुले Bhāg.1.39.12.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षत्तृ See. क्षद्.

क्षत्तृ m. ( Pa1n2. 3-2 , 135 Va1rtt. 6 ; vi , 4 , 11 ) one who cuts or carves or distributes anything RV. vi , 13 , 2 AV. S3Br. xiii S3a1n3khS3r.

क्षत्तृ m. an attendant , (especially) door-keeper , porter(See. अनुक्ष्) AV. ix , 6 , 49 VS. xxx , 13 TBr. etc.

क्षत्तृ m. a chamberlain Katha1s. lii , 106 and 117

क्षत्तृ m. a charioteer , coachman VS. xvi , 26 ( S3atarUp. iv ) S3a1n3khS3r. xvi , 1 , 16 ( v.l. for क्षत्र)

क्षत्तृ m. the son of a शूद्रman and a क्षत्रियwoman (or the son of a क्षत्रियman and a शूद्रwoman [called उग्रMn. x , 12 ] L. ; or the son of a शूद्रman and a वैश्यwoman [called आयोगवMn. x , 12 ] Un2. ii , 90 ) Mn. x , 12-26 and 49 Ya1jn5. i , 94

क्षत्तृ m. the son of a female slave L.

क्षत्तृ m. (hence) N. of विदुर(as the son of the celebrated व्यासby a female slave) MBh. i , 7381 ; iii , 246 BhP. iii , 1 , 1-3

क्षत्तृ m. N. of ब्रह्माL.

क्षत्तृ m. a fish L.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kṣattṛ is a word of frequent occurrence in the later Saṃhitās and Brāhmaṇas, denoting a member of the royal entourage, but the sense is somewhat uncertain. In the Rigveda[१] it is used of a god as the ‘distributor’ of good things to his worshippers; the same sense seems to be found in the Atharvaveda[२] and elsewhere.[३] In one passage of the Vājasaneyi Saṃhitā[४] the interpretation ‘doorkeeper’ is given by the commentator Mahīdhara, a sense which seems possible in other passages,[५] while Sāyaṇa ascribes to it in one passage of the Śatapatha Brāhmaṇa[६] the more dignified meaning of antaḥpurādhyakṣa, ‘a chamberlain.’ In other passages,[७] again, the sense of ‘charioteer’ is not unlikely. Later the Kṣattṛ was regarded as a man of mixed caste.[८]

  1. vi. 13, 2.
  2. iii. 24, 7;
    v. 17, 4.
  3. Śatapatha Brāhmaṇa, xiii. 5, 4, 6;
    Śāṅkhāyana Śrauta Sūtra, xvi. 9, 16.
  4. xxx. 13. Cf. Taittirīya Brāhmaṇa, i. 7, 3, 5.
  5. Taittirīya Saṃhitā, iv. 5, 4, 2;
    Maitrāyaṇī Saṃhitā, ii. 9, 4;
    Kāṭhaka Saṃhitā, xvii. 13;
    Chāndogya Upaniṣad, iv. 1, 5;
    Pañcaviṃśa Brāhmaṇa, xix. 1, 4.
  6. v. 3, 1, 7. Cf. on xiii. 4, 2, 5 (āyavyayādhyakṣa), and Harisvāmin on xiii. 5, 4, 6 (kośādhyakṣa). The scholiast on the Kātyāyana Śrauta Sūtra, xv. 3, 9. has mantrī dūto vā;
    on xx. 1, 16, pratīhāro dūto vā. Eggeling, Sacred Books of the East, 41, 61, etc., renders it ‘chamberlain.’
  7. Vājasaneyi Saṃhitā, xvi. 26;
    Taittirīya Brāhmaṇa, iii. 4, 7, 1, with the scholiast's note, and ibid., anukṣattṛ, rendered as sārather anucara, ‘the attendant of the charioteer’;
    Śāṅkhāyana Śrauta Sūtra, xvi. 1, 20, with the scholiast's note.
  8. Muir, Sanskrit Texts, 12, 481.

    Cf. Weber, Indische Studien, 2, 36;
    17, 290;
    St. Petersburg Dictionary, s.v.
"https://sa.wiktionary.org/w/index.php?title=क्षत्तृ&oldid=473291" इत्यस्माद् प्रतिप्राप्तम्