यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुर, श विलेखने । खनने । इति कविकल्पद्रुमः ॥ (तुदां--परं--सकं--सेट् ।) श, क्षुरति भूमिं लोकः । क्षोरिता । क्षुरो लोमच्छेदनः । इति दुर्गादासः ॥

क्षुरः, पुं, (क्षुर + “इगुपधेति” । ३ । १ । १३५ । कः । यद्वा, “ऋज्रेन्द्राग्रवज्रविप्रकुब्रचुब्रक्षुरखुरेति” । उणां । २ । २८ । इति निपातनात् सिद्धम् ।) कोकिलाक्षः । इत्यमरः । २ । ८ । ४९ ॥ (अस्य पर्य्याया यथा, -- “कोकिलाक्षस्तु काकेक्षुरिक्षुरः क्षुरकः क्षुरः भिक्षुः काण्डेक्षुरप्युक्त इक्षुगन्धेक्षुबालिका” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डेप्रथमे भागे ॥) शफम् । इति तट्टीका । छेदनद्रव्यम् । तत्तु नापि- तस्य लोमच्छेदकास्त्रम् । (यथा, मनुः । ९ । २९२ । “सर्व्वकण्टकपापिष्ठं हेमकारन्तु पार्थिवः । प्रवर्त्तमानमन्याये छेदयेल्लवशः क्षुरैः” ॥) गोक्षुरः । इति मेदिनी ॥ (अस्य पर्य्याया यथा, -- वैद्यकरत्नमालायाम् । “त्रिकण्टः स्थलशृङ्गाटो गोकण्टोऽथ त्रिकण्टकः । त्रिपुटः कण्टकफलः स्वदंष्ट्रा गोक्षुरः क्षुरः” ॥ महापिण्डीतकः । शरः । इति राजनिर्घण्टः ॥ (यथा, महाभारते । १ । १३४ । ९० । “ततस्तस्य नगस्थस्य क्षुरेण निशितेन च । शिर उत्कृत्य तरसा पातयामास पाण्डवः” ॥ खट्वादिपादुका । इति धरणिः । क्षुरा इति भाषा ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुर पुं।

इक्षुगन्धा

समानार्थक:इक्षुगन्धा,काण्डेक्षु,कोकिलाक्ष,इक्षुर,क्षुर

2।4।104।2।5

आस्फोटा गिरिकर्णी स्याद्विष्णुक्रान्तापराजिता। इक्षुगन्धा तु काण्डेक्षुकोकिलाक्षेक्षुरक्षुराः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुर¦ विलेखने तुदा॰ पर॰ सक॰ सेट्। क्षुरति अक्षोरीत् चुक्षोर क्षुरः।

क्षुर¦ पु॰ क्षुर--क क्षु--रक् वा।

१ नापितास्त्रे पश्वादीनां

२ शफे,(खुर) अमरटीकायां स्वामी

३ कोकिलाक्षे अमरः

४ गो-क्षुरे, मेदि॰

५ महापिण्डीतके

६ वाणे च राजनि॰ खट्टा-दिपादुकयाम् धरणिः
“छेदयेल्लवशः क्षुरः मनुः
“संधायधनुषि क्षुरम्” रा॰ आ॰

७२ स॰।
“क्षुरेण शितधारेणचकर्त्तास्य शरासनम्” रामा॰ ल॰

९२ अ॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुर¦ r. 6th cl. (क्षुरति)
1. To cut.
2. To scratch, to make lines or furrows.

क्षुर¦ m. (-रः)
1. A razon.
2. A plant, (Barleria longifolia.)
3. Also Tribulus lanuginosus: see गोक्षुर।
4. A horse's hoof; also खुर
5. The hoof of a cow, &c.
6. The foot of a bedstead. f. (-री) A knife. E. क्षुर् to scratch or cut, Unadi affix रन् and the final consonant rejected; also खुर।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुरः [kṣurḥ], [क्षुर्-क]

A razor; क्षुराग्रैः चक्रैः (हृतानि) R.7.46. प्रवर्तमानमन्याये छेदयेल्लवशः क्षुरैः Ms.9.292.

A razor-like barb attached to an arrow.

The hoof of a cow or horse.

An arrow; क्षुरैश्चिच्छेद लघ्वस्त्रम् Mb.3.287.17.

The foot of a bed-stead. -Comp. -कर्मन् n. -क्रिया the act of shaving; नाश्मनि स्यात्क्षुरक्रिया Pt.1.386. -चतुष्टयम् the four things necessary for shaving. -धानम्, -भाण्डम् a razor-case. यथा क्षुरः क्षुरधाने$वोपहितः Kauṣ. Up.4.2; भद्रे शीघ्रमानीयतां क्षुरभाण्डं येन क्षौरकर्मकरणाय गच्छामि Pt.-धार a. as sharp as a razor. -नक्षत्रम् Any luner mansion that is inauspitius for shaving.

प्रः an arrow with a sharp horse-shoe shaped head; तं क्षुरप्रशकलीकृतं कृती R.11.29; 9.62. क्षुरप्रचक्र-निस्त्रिंश-कुन्त-पट्टिश-पाणिभिः Śiva B.4.5. -˚माला a chain of crescent necklets; अहो मया भद्रवत्याः क्षुरप्रमालाहिता Pratijñā.4.

a sort of hoe, a weeding-spade. -मर्दिन्, -मुण़्डिन् m. a barber.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुर m. (fr. क्ष्णु? ; cf. Gk. ?) a razor RV. i , 166 , 10 ; viii , 4 , 16 ; x , 28 , 9 AV. S3Br. etc.

क्षुर m. a razor-like barb or sharp blade attached to an arrow R. iii , 72 , 14 (See. -प्र)

क्षुर m. Asteracantha longifolia L.

क्षुर m. = -पत्त्रL.

क्षुर m. a thorny variety of Gardenia or Randia L.

क्षुर m. Trilobus lanuginosus L.

क्षुर m. (for खुर)the hoof of a cow W.

क्षुर m. (for खुर)a horse's hoof W.

क्षुर m. (for खुर)the foot of a bedstead L.

क्षुर mfn. = क्षुर-वत्, " having claws or hoofs " Sa1y. on RV. x , 28 , 9.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kṣura occurs three times in the Rigveda. The word appears to have the general sense of ‘blade’[१] in one passage,[२] possibly also in another,[३] where it is said that the hare swallowed a Kṣura, and where the sense ‘blade’ is adequate. In the third passage[४] there seems to be a reference to the sharpening of a razor on a grindstone[५] (bhurijos, the dual denoting precisely, as Pischel[६] points out, the two sides of the apparatus, between which the stone revolved like the modern grindstone). But Muir,[७] following another view of Roth,[८] adopts the sense ‘the edge of scissors,’ which, however, hardly suits the other passage, one in the Atharvaveda,[९] where a Kṣura is described as moving about on the bhurijos,[१०] as the tongue on the lip. The meaning ‘razor’ is perfectly clear in the Atharvaveda,[११] where shaving by means of it is mentioned; in many other passages[१२] either sense is adequate. A kṣuro bhṛjvān occurs in the Yajurveda:[१३] it seems to denote, as Bloomfield[१४] suggests, a razor with a strop (in the shape of a small grinding apparatus). Kṣura-dhārā[१५] denotes ‘the edge of a razor,’ like kṣurasya dhārā.[१६] In the Upaniṣads[१७] a razor-case (Kṣura-dhāna) is mentioned. See also Śmaśru.

  1. Hopkins, Journal of the American Oriental Society, 17, 61, 69. Cf. 13, 292 (as ‘knife’ in the Epic).
  2. i. 166, 10 (paviṣu kṣurāḥ on the fellies of the Maruts' car;
    possibly ‘razors’ may be meant, as Max Müller says in his note on this passage, Sacred Books of the East, 32, 235, n. 4).
  3. x. 28, 9, where Sāyaṇa renders it as meaning ‘having claws.’ The later tradition ascribes the swallowing to a goat.
  4. viii. 4, 16 (saṃ naḥ śiśīhi bhurijor iva kṣuram, ‘sharpen us like a razor on a grindstone or stropping apparatus’).
  5. Roth, St. Petersburg Dictionary, s.v.
  6. Vedische Studien, 1, 243.
  7. Sanskrit Texts, 5, 466.
  8. St. Petersburg Dictionary, s.v. bhurij.
  9. xx. 127, 4.
  10. Bloomfield, Hymns of the Atharvaveda, 197, translates bhurijos by ‘on a strop.’
  11. vi. 68, 1. 3;
    viii. 2, 7.
  12. Śatapatha Brāhmaṇa, ii. 6, 4, 5;
    iii. 1, 2, 7;
    kṣura-pavi, Av. xii. 5, 20. 55;
    Taittirīya Saṃhitā, ii. 1, 5, 7;
    5, 5, 6;
    v. 6, 6, 1;
    Śatapatha Brāhmaṇa, iii. 6, 2, 9. etc.;
    Maitrāyaṇī Saṃhitā, i. 10, 14;
    Kāṭhaka Saṃhitā, xxxvi. 8;
    Nirukta, v. 5.
  13. Taittirīya Saṃhitā, iv. 3, 12, 3.

    Cf. Maitrāyaṇī Saṃhitā, ii. 8, 7;
    Vājasaneyi Saṃhitā, xv. 4;
    Śatapatha Brāhmaṇa, viii. 5, 2, 4.
  14. American Journal of Philology, 17, 418.
  15. Jaiminīya Upaniṣad Brāhmaṇa, iii. 13, 9.
  16. Bṛhadāraṇyaka Upaniṣad, iii. 3, 2.
  17. Kauṣītaki Upaniṣad, iv. 20.

    Cf. Zimmer, Altindisches Leben, 266;
    Pischel, Vedische Studien, 1, 239-243;
    Schrader, Prehistoric Antiquities, 38 et seq.
"https://sa.wiktionary.org/w/index.php?title=क्षुर&oldid=498126" इत्यस्माद् प्रतिप्राप्तम्