यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जानकि¦ पु॰ जनकस्यापत्यम् इञ्। भारतप्रसिद्धे नृपभेदे।
“विनाशनस्तु चन्द्रस्य य आख्यातो महामुरः। जानकिर्नाम विख्यातः सोऽभवन्मनुजाधिपः” भा॰ आ॰

६७ अ॰।
“जानकिश्च सुशर्म्भा च मणिमान् पोतिमत्सकः” भा॰ उ॰

३ अ॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जानकि m. patr. of क्रतु-जित्TS. ii , 3 , 8 , 1

जानकि m. of आयस्थूणS3Br. xiv (once कि)

जानकि m. of a king MBh. i , 2675 ; v , 83

जानकि m. pl. N. of a subdivision of the त्रि-गर्तpeople Pa1n2. 5-3 , 116 Ka1s3. ( v.l. जालकि).

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


JĀNAKI I : A Kṣatriya king who was the rebirth of an asura named Candravināśana. It is stated in Mahā- bhārata, Udyoga Parva, Chapter 4, Stanza 20, that the Pāṇḍavas had sent to him a letter of invitation to take part in the battle of Bhārata.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jānaki, ‘descendant of Janaka,’ is the patronymic of Kratujit in the Taittirīya Saṃhitā,[१] of Kratuvid in the Aitareya Brāhmaṇa,[२] and of Āyasthūṇa in the Bṛhadāraṇyaka Upaniṣad,[३] where he is mentioned as a pupil of Cūḍa Bhāgavitti, and as teacher of Satyakāma Jābāla.

  1. ii. 3, 8, 1;
    Kāṭhaka Saṃhitā, xi. 1.
  2. vii. 34.
  3. vi. 3, 10 (Kāṇva = vi. 3, 18. 19, Mādhyaṃdina).
"https://sa.wiktionary.org/w/index.php?title=जानकि&oldid=473463" इत्यस्माद् प्रतिप्राप्तम्