दिनेशः, अर्कः,सूर्यः

दिनेशः

सम्स्कृतम् सम्पाद्यताम्

नामः सम्पाद्यताम्

पर्यायपदानि सम्पाद्यताम्

अनुवादाः सम्पाद्यताम्

फलकम्:തർജ്ജമ-മേലഗ്രം

फलकम्:തർജ്ജമ-മധ്യം

फलकम्:തർജ്ജമ-അടിഭാഗം

फलकम्:വൃത്തിയാക്കേണ്ടവ

फलकम्:അപൂർണ്ണം

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिनकरः, पुं, (करोतीति । कृ + द्यच् । दिनस्य करः ।) सूर्य्यः । इति हेमचन्द्रः । २ । ११ ॥ (यथा, ऋतुसंहारे । १ । २२ । “दिनकरपरितापात् क्षीणतोयाः समन्तात् विदधति भयमुच्चैर्वीक्षमाणा वनान्ताः ॥”)

"https://sa.wiktionary.org/w/index.php?title=दिनकरः&oldid=506724" इत्यस्माद् प्रतिप्राप्तम्