दिनेशः, अर्कः,सूर्यः

दिनेशः

सम्स्कृतम् सम्पाद्यताम्

नामः सम्पाद्यताम्

पर्यायपदानि सम्पाद्यताम्

अनुवादाः सम्पाद्यताम्

फलकम्:തർജ്ജമ-മേലഗ്രം

फलकम्:തർജ്ജമ-മധ്യം

फलकम्:തർജ്ജമ-അടിഭാഗം

फलकम्:വൃത്തിയാക്കേണ്ടവ

फलकम्:അപൂർണ്ണം

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भास्करः, पुं, (भाः करोतीति । कृ + “दिवा- विभेति । ३ । २ । २१ । इति टः ।) सूर्य्यः । (यथा, मनौ । २ । ४८ । “प्रतिगृह्येप्सितं दण्डमुपस्थाय च भास्करम् । प्रदक्षिणं परीत्याग्निं चरेद्भैक्ष्यं यथाविधि ॥”) अग्निः । इति मेदिनी । रे, १९१ ॥ वीरः । इति घरणिः ॥ अर्कवृक्षः । इति राजनिर्घण्टः ॥ भास्कराचार्य्यः । स च सिद्धान्तशिरोमण्यादि- ज्योतिर्ग्रन्थकर्त्ता ॥

"https://sa.wiktionary.org/w/index.php?title=भास्करः&oldid=506864" इत्यस्माद् प्रतिप्राप्तम्