यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनिष्ठा, स्त्री, (अतिशयेन धनवती । धन + इष्ठन् + टाप् ।) अश्विन्यादिसप्तविंशतिनक्षत्रान्तर्गत- त्रयोविंशनक्षत्रम् । तत्पर्य्यायः । श्रविष्ठा २ । इत्यमरः । १ । ३ । २२ ॥ वसुदैवता ३ । इति ज्योतिषम् ॥ भूतिः ४ निधानम् ५ धनवती ६ । इति जटाधरः ॥ अस्याः स्वरूपं यथा, -- “मस्तकोपरि समागते धने मर्द्दलाकृतिनि पञ्चतारके । यान्ति कान्तिमति मेषलग्नतः सारसाक्षिरसघस्रलिप्तिकाः ॥” इति कालिदासकृतरात्रिलग्ननिरूपणम् ॥ तत्र जातस्य फलम् । “आचारजातादरचारुशीलो धनाधिशाली बलवान् दयालुः । यस्य प्रसूतौ च भवेद्धनिष्ठा महत्प्रतिष्ठासहितो नरः स्यात् ॥” इति कोष्ठीप्रदीपः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनिष्ठा स्त्री।

धनिष्ठा-नक्षत्रम्

समानार्थक:श्रविष्ठा,धनिष्ठा

1।3।22।2।1

राधा विशाखा पुष्ये तु सिध्यतिष्यौ श्रविष्ठया। समा धनिष्ठाः स्युः प्रोष्ठपदा भाद्रपदा स्त्रियः॥

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, नक्षत्रम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनिष्ठा¦ f. (-ष्ठा) The twenty-fourth Nakshatra or lunar mansion, it com- prises four stars, and is figured by a drum or tabor. E. धन to produce, (as corn,) affix अच् and मतुप् added, धनवत् again, इष्ठन् added, and मतुप् rejected, fem. affix टाप्।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनिष्ठा f. sg. and pl. the more modern N. of the नक्षत्रश्रविष्ठाor 24th lunar mansion S3a1n3khGr2. MBh. etc.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the constellation on the सिम्शुमार फलकम्:F1: भा. V. २३. 6; वा. ६६. ५१; ८२. १२.फलकम्:/F in the Dhruva मण्डल; good for श्राद्ध offering; फलकम्:F2: Br. II. २४. १३४; III. १८. ११; Vi. III. १४. १६.फलकम्:/F inauspicious for house-building. फलकम्:F3: M. २५७. 1.फलकम्:/F

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dhaniṣṭhā  : f. (sg., pl.): Name of a nakṣatra.


A. Computation of time began with it: When the Abhijit nakṣatra dropped down from the sky and Indra was confused in calculating time, Brahman ordained that time (kāla = yuga) began with Dhaniṣṭhā, whereas formerly it began with Rohiṇī (dhaniṣṭhādis tadā kālo brahmaṇā parinirmitaḥ/rohiṇyādyo 'bhavat pūrvam) 3. 219. 10 (Nī. on Bom. Ed. 3. 230. 10: yasya nakṣatrasyādyakṣaṇe candrasūryagurūṇāṁ yogas tad yugādinakṣatram/tac ca pūrvaṁ rohiṇy abhūt/tadā 'bhijitpatanakāle tu ekanyūnair ahorātrair bhagaṇasya bhogāt kṛtayugādinakṣatraṁ dhaniṣṭhaivābhad ity arthaḥ).


B. Religious rites:

(1) Nārada told Devakī (13. 63. 2-4) that if one, with composed mind, gave a cart, yoked with bulls and filled with garments and food (?) under the constellation Dhaniṣṭhā he, in the next life, instantly attained kingdom (goprayuktaṁ dhaniṣṭhāsu yānaṁ dattvā samāhitaḥ/ vastraraśmidharaṁ sadyaḥ pretya rājyam prapadyate) 13. 63. 29;

(2) Yama told Śaśabindu (13. 89. 1) that if one offered a kāmya śrāddha under the Dhaniṣṭhā (dhaniṣthāyām) he obtained a share in kingdom and did not meet with difficulties 13. 89. 12.


_______________________________
*1st word in left half of page p255_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dhaniṣṭhā  : f. (sg., pl.): Name of a nakṣatra.


A. Computation of time began with it: When the Abhijit nakṣatra dropped down from the sky and Indra was confused in calculating time, Brahman ordained that time (kāla = yuga) began with Dhaniṣṭhā, whereas formerly it began with Rohiṇī (dhaniṣṭhādis tadā kālo brahmaṇā parinirmitaḥ/rohiṇyādyo 'bhavat pūrvam) 3. 219. 10 (Nī. on Bom. Ed. 3. 230. 10: yasya nakṣatrasyādyakṣaṇe candrasūryagurūṇāṁ yogas tad yugādinakṣatram/tac ca pūrvaṁ rohiṇy abhūt/tadā 'bhijitpatanakāle tu ekanyūnair ahorātrair bhagaṇasya bhogāt kṛtayugādinakṣatraṁ dhaniṣṭhaivābhad ity arthaḥ).


B. Religious rites:

(1) Nārada told Devakī (13. 63. 2-4) that if one, with composed mind, gave a cart, yoked with bulls and filled with garments and food (?) under the constellation Dhaniṣṭhā he, in the next life, instantly attained kingdom (goprayuktaṁ dhaniṣṭhāsu yānaṁ dattvā samāhitaḥ/ vastraraśmidharaṁ sadyaḥ pretya rājyam prapadyate) 13. 63. 29;

(2) Yama told Śaśabindu (13. 89. 1) that if one offered a kāmya śrāddha under the Dhaniṣṭhā (dhaniṣthāyām) he obtained a share in kingdom and did not meet with difficulties 13. 89. 12.


_______________________________
*1st word in left half of page p255_mci (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dhaniṣṭhā (‘very rich’), used in the plural, is the later name[१] of the lunar mansion (Nakṣatra) Śraviṣṭhā.

  1. Sāntikalpa, 13;
    Śāṅkhāyana Gṛhya Sūtra, i. 26.
"https://sa.wiktionary.org/w/index.php?title=धनिष्ठा&oldid=473699" इत्यस्माद् प्रतिप्राप्तम्