ईकारान्त स्रीलिङ्ग शब्दः

  1. महिळा
  2. महती
  3. योषित्
  4. स्त्री
  5. अङ्गना
  6. वनिता
  7. ललना
फलकम्:नारी

संस्कृतम् सम्पाद्यताम्

  • नारी, वनिता, स्त्री, जाया, अङ्गना, महिला, अंमना, वामा, वधू, सीमंतिनी, योषा, ललना, अबला, सुन्दरी, अञ्जनी, क्षविका, चारुवर्धना, जनी, नताङ्गी, नरी, पौरुषी, पुरुषी, प्रतीपदर्शनी, प्रतिपद्दर्शिनी, महीला, मल्ला, मानवी, मण्डयन्ती, मनुजा, योषिता, वामभ्रू, वासुरा, वाशिता, शर्वरी, शतपत्त्रा, सीमन्तिनी, सुदर्शना, सुनयना, स्तनवती।

नामम् सम्पाद्यताम्

  • नारी नाम महिला, स्त्री।

अनुवादाः सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नारी, स्त्री, (नुर्नरस्य वा धर्म्म्या । नृ + “ऋतो- ऽञ् ।” ४ । ४ । ४९ । इति अञ् । नर + “नरा- च्चेति वक्तव्यम् ।” इति वार्त्तिकोक्त्या अञ् । “शार्ङ्गरवाद्यञो ङीन् ।” ४ । १ । ७३ । इति ङीन् ।) नुर्नरस्य वा धर्म्माचारोऽस्याम् । नु- र्नरस्य वेयम् । नरधर्म्माचारयुक्ता । तत्पर्य्यायः ॥ स्त्री २ योषित् ३ अबला ४ योषा ५ सीम- न्तिनी ६ वधूः ७ प्रतीपदर्शिनी ८ वामा ९ वनिता १० महिला ११ । इत्यमरः । २ । ६ । २ ॥ प्रिया १२ रामा १३ जनिः १४ जनी १५ बृहत्यः पुत्त्रास्तन्व्यस्तु प्रमदाः परिकीर्त्तिताः ॥ अल्पायुषे लघु छिन्ना दीर्घा छिन्ना महायुषे । शुभन्तु लक्षणं स्त्रीणां प्रोक्तं त्वशुभमन्यथा ॥” * ॥ तस्या अशुभलक्षणं यथा, -- “कनिष्ठिकानामिका वा यस्या न स्पृशते महीम् । अङ्गुष्ठं वा गतौ यस्यास्तर्ज्जनी कुलटा च सा ॥ ऊर्द्ध्वद्बाभ्यां पिण्डिकाभ्यां जङ्घे चातिशिरालके । रोमशे चातिमांसे च कुम्भाकारं तथोदरम् ॥ वामावर्त्तं निम्नमल्पं दुःखितानाञ्च गुह्यकम् । ग्रीवया ह्नस्वया निस्वा दीर्घया च कुलक्षयः ॥ पृथुलया प्रचण्डाश्च स्त्रियः स्युर्नात्र संशयः । केकरे पिङ्गले नेत्रे श्यावे लोलेक्षणासती ॥ सिते कूपे गण्डयोश्च सा ध्रुवं व्यभिचारिणी । प्रलम्बिनि ललाटे च देवरं हन्ति चाङ्गना ॥ उदरे श्वशुरं हन्ति पतिं हन्ति स्फिचोर्द्ध्वयोः । या तु रोमोत्तरौष्ठी स्यान्न शुभा भर्त्तुरेव हि ॥ स्तनौ सरोमावशुभौ कर्णौ च विषमौ तथा । करालविषमा दन्ताः क्लेशाय च भयाय च ॥ चौर्य्याय कृष्टमांसाश्च दीर्घा भर्त्तुश्च मृत्यवे । क्रव्यादरूपैर्हस्तैश्च वृककाकादिसन्निभैः ॥ सिरालैर्विषमैः शुष्कैर्वित्तहीना भवन्ति हि । समुन्नतोत्तरोष्ठी या कलहे रूक्षकेशिनी ॥ स्त्रीषु दोषा विरूपाक्ष ! यत्राकारो गुणस्ततः ॥” इति गरुडपुराणम् ॥ (त्र्यक्षरवृत्तिविशेषः । इति छन्दोमञ्जरी ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नारी स्त्री।

स्त्री

समानार्थक:स्त्री,योषित्,अबला,योषा,नारी,सीमन्तिनी,वधू,प्रतीपदर्शिनी,वामा,वनिता,महिला,वासिता,वशा

2।6।2।1।5

स्त्री योषिदबला योषा नारी सीमन्तिनी वधूः। प्रतीपदर्शिनी वामा वनिता महिला तथा॥

अवयव : आर्तवम्,स्त्रीस्तनम्

पति : पुरुषः

सम्बन्धि2 : स्त्रीकट्याः_पश्चाद्भागः,स्त्रीकट्याः_अग्रभागः,स्त्रीयोनिः

वैशिष्ट्यवत् : स्त्रीणाम्_श्रृङ्गारभावजाः_क्रिया

 : पत्नी, नर्तकी, स्त्रीविशेषः, कोपनस्त्री, अत्यन्तोत्कृष्टस्त्री, पट्टमहिषी, राजभार्या, पतिपुत्रातिमती, पतिव्रता, प्रथममूढा, स्वेच्छाकृतपतिवरणा, दोषवारणकृतकुलरक्षास्त्री, कन्या, अदृष्टरजस्का, प्रथमप्राप्तरजोयोगा, यौवनयुक्ता, पुत्रभार्या, प्राप्तयौवना_पितृगेहस्था, धनादीच्छायुक्ता, मैथुनेच्छावती, या_कान्तेच्छयारतिस्थानं_गच्छती_सा, स्वैरिणी, अपत्यरहिता, पतिपुत्ररहिता, विधवा, सखी, सुमङ्गली, पक्वकेशी, स्वयम्ज्ञात्री, प्रशस्तबुद्धी, शूद्रस्यभार्या, शूद्रजातीया, आभीरी, वैश्यजातीया, क्षत्रियजातीया, स्वयम्विद्योपदेशीनी, स्वयम्मन्त्रव्याख्यात्री, आचार्यभार्या, वैश्यपत्नी, क्षत्रियपत्नी, विद्योपदेष्टृभार्या, वीरस्य_भार्या, वीरस्य_माता, प्रसूता, नग्ना, दूती, अर्धवृद्धा_काषायवसना_अधवा_च_स्त्री, परवेश्मस्था_स्ववशा_शिल्पकारिका_च_स्त्री, कृष्णकेशी_प्रेष्यान्तःपुरचारिणी_च_स्त्री, वेश्या, जनैः_सत्कृतवेश्या, परनारीं_पुंसा_संयोजयित्री, शुभाशुभनिरूपिणी, रजस्वला, गर्भवशादभिलाषविशेषवती, रजोहीना, गर्भिणी, द्विवारमूढा, द्व्यूढाप्रधानभार्यः, जननी, भगिनी, भर्तृभगिनी, परस्परम्_भ्रातृभार्या, भ्रातृपत्निः, मातुलभार्या, पत्युर्वा_पत्न्याः_वा_माता, अतिबालिका, द्वारस्था_योषित्, नटी, परद्रोहकारी

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नारी¦ स्त्री नरजातिः स्त्री नृ + नर + वा जातौ ङीष् नि॰।

१ नरजातिस्त्रियां तद्भेदा रतिमञ्जर्य्यामुक्ता यथा
“पद्मिनीचित्रिणी चैव शङ्खिनी हस्तिनी तथा। चतस्रो जातयोनार्य्या रतौ ज्ञेया विशेषतः” अन्यथाऽपि त्रिधा
“योषि-तस्त्रिविधा ब्रह्मन् गृहिणां मूढचेतसाम्। साध्वी भोग्याच कुलटा ताः सर्वाः स्वार्थतत्पराः। परलोकभयात्साध्वी तथेह यशसेऽर्थतः। कामस्नेहाच्च कुरुते भर्त्तुःसेवाञ्च सन्ततम्। भोग्या भोगार्थिनी शश्वत् काम-स्नेहेऽथ केवलम्। कुरुते पतिसेवाञ्च न च भोगादृते क्षणम्। वस्त्रालङ्कारसम्भोगं सुस्निग्धाहारमुत्तमम्। यावत् प्राप्नोति सा भोग्या तावच्च वशगा प्रिया। कुलाङ्गारसमा नारी कुलटा कुलनाशिनी। कपटात्कुरुते सेवां स्वामिनो न च भक्तितः। सदा पुंयोगमाशंसुर्मनसा मदनातुरा। आहारादधिकं जारं प्रार्थयन्तीनवं नवम्। जारार्थे स्वपतिं तात! हन्तुमिच्छति पुं-श्चली। तस्यां यो विश्वमेन्मूढो जीवनं तस्य निष्फलम्। कथिता योषितः सर्वा उत्तमाधममध्यमाः। स्वात्मारामाविजानन्ति मनसा ता न पण्डिताः” ब्रह्मवै॰ ब्रह्म॰ ख॰

२३ अ॰। गुरुत्रयपादके छन्दोभेदे
“मो नारी” वृ॰ र॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नारी¦ f. (-री)
1. A woman in general, a female.
2. A species of the Madhya metre. E. नर a man, अञ् and ङीप् affs. or नृ + नर + वा जातौ ङीष् निपातने |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नारी [nārī], [नॄ-नर-वा जातौ ङीष् नि˚]

A woman; अर्थतः पुरुषो नारी या नारी सार्थतः पुमान् Mk.3.27.

Any female or feminine object.

Sacrifice. -Comp. -इष्टा Arabian Jasmin (Mar. मोगरा).

तरङ्गकः a paramour.

a libertine. -दूषणम् a woman's vice: (they are: पानं दुर्जनसंसर्गः पत्या च विरहो$टनम् । स्वप्नो$न्यगृहवासश्च नारीणां दूषणानि षट् Ms.9.13). -नाथ a. having a woman for possessor or owner; क्वचिदपि गृहं नारीनाथं निरीक्ष्य विवर्जितम् Mk.4.3.-परायण a. devoted to women. -पुरम् women's apartment in house, gynaeceum. -प्रसंगः lechery, libertinism.-रत्नम् a jewel of a woman, an excellent woman.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नारी f. See. नारी

नारी f. (of रSee. )a woman , a wife (in older language also नारि) RV. etc.

नारी f. a female or any object regarded as feminine VS. TA1r.

नारी f. sacrifice Naigh.

नारी f. N. of a daughter of मेरुBhP.

नारी f. of 2 kinds of metre Col.

नारी f. See. above.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a daughter of Meru and queen of Kuru. भा. V. 2. २३.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


NĀRĪ : A daughter of Meru. She and her sisters were married by the following sons of Agnīdhra, i.e. Nābhi, Kimpuruṣa, Hari, Ilāvṛta, Ramyaka, Hiraṇmaya, Kuru, Bhadrāśva and Ketumāla. (Bhāgavata, 5th Skandha).


_______________________________
*1st word in right half of page 533 (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nārī, ‘woman,’ occurs in the Rigveda[१] and later.[२] The word seems in the Rigveda[३] to have a distinct reference to a woman as a wife, because it occurs in several passages with distinct reference to matrimonial relations,[३] and in the later Vedic literature, where it is not common, it sometimes[४] has that sense. Delbrück,[५] however, thinks that it does not indicate marital relations, but merely the woman as the sexual complement of the man.

  1. vii. 20, 5;
    55, 8;
    viii. 77, 8;
    x. 18, 7;
    86, 10. 11.
  2. Av. xiv. 2, 13;
    Vājasaneyi Saṃhitā, xxiii. 36;
    Aitareya Brāhmaṇa, iii. 34.
  3. ३.० ३.१ i. 73, 3 (pati-juṣṭā, ‘dear to her husband’);
    vii. 20. 5;
    x. 18, 7 (avidhavāḥ supatnīḥ, ‘not widowed, with noble husbands’), etc.
  4. Gautama Dharma Sūtra, ix. 28.
  5. Die indogermanischen Verwandtschaftsnamen, 417, 439.
"https://sa.wiktionary.org/w/index.php?title=नारी&oldid=500621" इत्यस्माद् प्रतिप्राप्तम्