सम्स्कृतम् सम्पाद्यताम्

नामम् सम्पाद्यताम्

 
King Henry I
  1. राजा भरणकर्ता

अन्यपदानि सम्पाद्यताम्

  1. भूपालः
  2. भूपतिः
  3. महीपतिः

തർജ്ജമകൾ सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नृपः, पुं, (नॄन् नरान् पाति रक्षतीति । नृ + पा रक्षणे + “आतोऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः ।) नरपतिः । इत्यमरः । २ । ८ । १ । तस्य लक्षणं यथा, -- “चतुर्योजनपर्य्यन्तमधिकारी नृपस्य च । यो राजा तच्छतगुणः स एव मण्डलेश्वरः । तत्तद्दशगुणो राजा राजेन्द्रः परिकीर्त्तितः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ८६ अः ॥ तत्प्रमाणं यथा, -- “अपुत्त्रस्य नृपः पुत्त्रो निर्धनस्य धनं नृपः । अमातुर्जननी राजा अतातस्य पिता नृपः ॥ अनाथस्य नृपो नाथो ह्यभर्त्तुः पार्थिवः पतिः । अभृत्यस्य नृपो भृत्यो नृप एव नृणां सखा ॥ सर्व्वदेवमयो राजा तस्मात्त्वामर्थये नृप ! ॥” इति कालिकापुराणे ५० अध्यायः ॥ नृपदर्शनदिनं यथा । तत्र तिथयः शुभाः । वाराः शनिमङ्गलभिन्नाः । नक्षत्राणि उत्तर- फल्गुन्युत्तराषाढोत्तरभाद्रपद्रोहिणीपुष्याश्विनी- हस्ताचित्रानुराधामृगशिरोरेवतीज्येष्ठाश्रवणाः । लग्नानि मिथुनकन्याधनुर्मीनवृषभसिंहसंज्ञ- कानि । तत्र चन्द्रः शोभनः । इति ज्योतिषम् ॥

"https://sa.wiktionary.org/w/index.php?title=नृपः&oldid=506769" इत्यस्माद् प्रतिप्राप्तम्