यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पात्रः, त्रि, (नानागुणालङ्कृतो जनः । “अपात्रः पात्रतां याति यत्र पात्रो न विद्यते ॥” इत्युणादिवृत्तिकृदुज्ज्वलदत्तः ॥ तथा च महाभारते । १३ । ६९ । २२ । “शुभे पात्रे ये गुणा गोप्रदाने तावान् दोषो ब्राह्मणस्वापहारे ॥”) पाधातोस्त्रप्रत्ययनिष्पन्नत्वादेकतकारवानयम् ॥

पात्रम्, क्ली, पाति रक्षति क्रियामाधेयं वा । पिब- न्त्यनेनेति वा । पा रक्षणे पा पाने वा + “सर्व्व- धातुभ्यः ष्ट्रन् ।” उणां ४ । १५८ । इति ष्ट्रन् ।) आधेयधारणवस्तु । तत्पर्य्यायः । अमत्रम् २ भाजनम् ३ । इत्यमरः । २ । ९ । ३३ ॥ भाण्डम् ४ कोशः ५ कोषः ६ पात्री ७ कोशी ८ कोषी ९ कोशिका १० कोषिका ११ । इति शब्दरत्ना- वली ॥ (यथा, देवीभागवते । १ । २ । ४० । “सकलगुणगणानामेकपात्रं पवित्र- मखिलभुवनमातुर्नाट्यवद्यद्विचित्रम् ॥”) योग्यम् । स्रुवादि । राजमन्त्री । तीरद्वयान्त- रम् । इति मेदिनी ॥ पातार इति भाषा ॥ पर्णम् । नाट्यानुकर्त्ता । इति हेमचन्द्रः ॥ आढकपरिमाणम् । इति वैद्यकपरिभाषा ॥ * ॥ (यथा, चरके कल्पस्थाने १२ अध्याये । “ -- चतुः प्रस्थमथाढकम् । पात्रं तदेव विज्ञेयं -- ॥”) पात्राणां विधिर्यथा, -- “हेमपात्रेण सर्व्वाणि लभते चेति तान्मुने ! । अर्घ्यं दत्त्वा तु रौप्येण आयूराज्यसुतान् लभेत् ॥ ताम्रपात्रेण सौभाग्यं धर्म्मं मृण्मयसम्भवैः । वार्क्षपात्राणि रम्याणि नैष्ठिकादिषु कारयेत् ॥ शैलानि क्रूरजातीनां रक्तानि सर्व्वकामिनाम् । धातूत्तमानि पात्राणि नृपराष्ट्रविवृद्धये ॥ त्रपुसीसकलौहानि अन्त्यजादिषु कारयेत् । विवाहयज्ञश्राद्धेषु प्रतिष्ठासु विशेषतः ॥ पात्राणाञ्चाद्वरः कार्य्यः पात्राण्येवोत्तमानि च । पात्रेषु पृथिवी दुग्धा सुधा पात्रेषु धार्य्यते ॥ देवाः सोमः क्रतुर्यज्ञः पात्राण्येवं विदुर्बधाः । बलिहोमक्रियादीनि विना पात्रैर्न सिध्यति ॥ तस्माद्यज्ञाङ्गमेवातः पात्रञ्चाग्र्यं महामुने ! ॥” तत्परिमाणादिर्यथा, -- “षट्त्रिंशदङ्गुलं पात्रञ्चोत्तमं परिकीर्त्तितम् । मध्यमं तत्त्रिभागेण भागं कन्यसमीरितम् ॥ वस्वङ्गुलप्रमाणन्तु तत् पात्रं कारयेत् क्वचित् । नानाविचित्ररूपाणि पौण्डरीकाकृतीनि च ॥ शङ्खनीलोत्पलाकारपात्राणि परिकल्पयेत् । रत्नादिरचितान् कुर्य्यात् काञ्चीमूलसुसञ्चितान् ॥ यथाशोभं यथालाभं तथा पात्राणि कारयेत् । विना पात्रेण यः कुर्य्यात् प्रतिष्ठायाज्ञिकीं क्रियाम् । विफला भवते सर्व्वा वाहनादिधनापहा ॥” इति देवीपुराणम् ॥ * ॥ भोजनपात्राणि भोजनशब्दे द्रष्टव्यानि ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पात्र नपुं।

तडमध्यवर्तिप्रवाहः

समानार्थक:पात्र

1।10।8।1।5

पारावारे परार्वाची तीरे पात्रं तदन्तरम्. द्वीपोऽस्त्रियामन्तरीपं यदन्तर्वारिणस्तटम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

पात्र नपुं।

स्रुवादियज्ञपात्राणि

समानार्थक:पात्र

2।7।24।2।3

पृषदाज्यं सदध्याज्ये परमान्नं तु पायसम्. हव्यकव्ये दैवपित्र्ये अन्ने पात्रं स्रुवादिकम्.।

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

पात्र नपुं।

पात्रम्

समानार्थक:आवपन,भाण्ड,पात्र,अमत्र,भाजन

2।9।33।2।3

कुतूः कृत्तेः स्नेहपात्रं सैवाल्पा कुतुपः पुमान्. सर्वमावपनं भाण्डं पात्रामत्रं च भाजनम्.।

 : नौस्थजलनिःसारणपात्रम्, मत्स्यस्थापनपात्रम्, यज्ञपात्रम्, कमण्डलुः, सुवर्णजलपात्रम्, भर्जनपात्रम्, मद्यनिर्माणोपयोगिपात्रम्, गलन्तिका, स्थाली, घटः, पात्रभेदः, पिष्टपाकोपयोगी_पात्रम्, पानपात्रम्, चर्मनिर्मिततैलघृतादिपात्रम्, अल्पतैलघृतादिपात्रम्, मन्थनपात्रम्, मद्यपात्रम्

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

पात्र नपुं।

योग्यः

समानार्थक:पात्र

3।3।179।2।1

आलेख्याश्चर्ययोश्चित्रं कलत्रं श्रोणिभार्ययोः। योग्यभाजनयोः पात्रं पत्रं वाहनपक्षयोः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पात्र¦ पु॰ न॰ अर्द्धर्च्चा॰ प्राति रक्षत्याधेयं पिबत्यनेन वा पा-ष्ट्रन्।

१ जलाद्याधारे भोजनयोग्ये

२ अमत्रे अमरः। अस्य स्त्रीत्वमपि षित्त्वात् ङीष्। विद्यादियुक्ते दान-योग्ये

३ ब्राह्मणे न॰
“ब्राह्मणं पात्रमाहुः” इति स्मृतिः।

४ यज्ञिये स्रुवादौ, तीरद्वयमध्यवर्त्तिनि

५ जला-धारस्थाने

६ राजामात्ये च मेदि॰। नाटकेऽभिनेये

७ नायकादौ च न॰ हेमच॰

८ मानभेदे वैद्यकम्। यज्ञि-यहोमादिसाधनपात्रलक्षणम् कात्या॰ श्रौ॰ भाष्ये।
“अथ पात्राणां लक्षणमुच्यते खादिरः स्रुवोऽङ्गुष्ठपर्ववृत्तपुष्करो नासिकावत् पर्वार्द्धखातो भवति। स्प्यश्च खा-दिरः खडगाकृतिररत्निमात्रः। खुचो बाहुमात्र्योमूलदण्डास्त्वग्विला हंसमुखसदृशैकप्रणालिकायुक्ताः। पा-णिमात्रपुष्कराधस्तात्खातयुक्ताश्च कार्य्याः। पालाशीजुहूः, उपभृदाश्वत्थी, वैकङ्कतीध्रुवा
“एतेषां वृक्षाणामे-कस्य वा सर्वाः स्रुचः कारयेत्, बाहुमात्र्योऽरत्रिमा-त्र्यी वाग्राग्रास्त्वक्तोविला हंसमुख्यः” इत्यापस्तम्बः। अग्निहोत्रहवणी वैकङ्कती, अग्निहोत्रस्रुवो वैकङ्कतः। यैः पात्रैर्होमी न क्रियते तानि सर्वाणि वारणानिभवन्ति तानि चोलूखलमूषलकूर्चेडापात्रीपिष्टपात्रीपुरो-डाशपात्रीशम्याशृतावदानाभ्यूपवेषान्तर्द्धानकटप्राशित्रह-रणषड्यत्तब्रह्मासनादीनि। तत्रोत्रूखलादीनि वा-[Page4300-b+ 38] र्क्षाणि। कूर्चो बाहुमात्रः पीठाकारः। इडापात्रीपिष्टपात्रयौ अरत्निमात्र्यौ मध्यसंगृहीते। पुरोडाशपात्री प्रादेशमात्री समचतुरस्रा षडङ्गुलवृत्तखातवती। शम्या प्रादेशद्वादशाङ्गुला प्राशित्रहरणं वृत्तमादर्शाकारंचतुरस्रं चमसाकारं वा तथैव द्वितीयमपिधानपात्रम्षडवत्तं चोभयत्र खातवत्। आसनानि चारत्निमात्रदीर्थाणि प्रादेशमात्रविपुलानि सर्वेषु पात्रेषु मूलाभि-ज्ञानार्थं वृन्तानि कार्य्याणि अनादेशे होमसाधनभूतानिपात्राणि वैकङ्कतानि भवन्ति यथा सोमयागे ग्रहचमस-द्रीणकलशादीनि तत्रापि हविर्धानाधिषवणफलकस-म्भरणीपरिप्लवादीन्यहोमसंयुक्तानि वारणान्येव षोड-शिनः पात्रं खादिरं चतुरस्नम् अंश्वदाभ्यपात्रमौदु-म्बरं वचनात् बाजपेये सप्तदशानां सोमग्रहाणां पा-त्राणि वारणानि अहोमसंयुक्तत्वात्। सुराग्रहपात्रा-ण्यपि वारणानि शाखान्वरान्मृण्मयानि वा इत्येव-मादि सर्वमूहनीयम्। मूलं कात्या॰ श्रौ॰

१ ।

३ ।

३१ सूत्रादौदृश्यम्। कर्मप्रदीपे च
“आज्यस्थाली च कर्त्तव्यातैजसद्रव्यसम्भवा। महीमयी वा कर्त्तव्या सर्वास्वा-ज्याहुतीषु च। आज्यस्थाल्याः प्रमाणं तु यथाकामन्तुकारयेत्। सुदृढामव्रणां भद्रामाज्यस्थालीं प्रचक्षते। तिर्य्यगूर्द्धं समिन्मात्रा दृढा नातिवृहन्मुखी। मृण्-मय्यौडम्बरी वापि चरुस्थाली प्रशस्यते। स्वशाखोक्तःप्रसुखिन्नो ह्यदग्धोऽकठिनः शुमः। न चातिशिथिलःपाच्यो न चरुश्चारसस्तथा। इध्मजातीयमिघ्मार्द्धप्रमाणंमेक्षणं भवेत्। वृत्तं चाङ्गष्ठपृथ्वग्रमवदानक्रियाक्ष-मम्। एषैव दर्वी यस्तत्र विशेषस्तमहं ब्रुवे। दर्वी द्व्य-ङ्गुलपृथ्वग्रा तुरीयोऽनन्तमेक्षणम्। मूषलोलूखले वार्क्षेस्वायते सुदृढे तथा। इच्छाप्रमाणे भवतः शूर्पं वैणवमेव च। दक्षिणं वामतो बाह्यमात्माभिसुखमेव च। बाहुमात्राः बरिधय ऋजवः{??}त्वचोऽव्रणाः। त्रयोभवन्ति शीर्णाग्रा एकेषान्तु चतुर्दिशम्। प्रागग्रावभितःपश्चादुदग्रमथवा परम्। न्यसेत् परिधिमन्यञ्चेदुदगग्रःस पूर्वतः” देवपूजाङ्गपात्रमानं देवीपु॰ उक्तं यथा
“षट्त्रिंशदङ्गुलं पात्रञ्चोत्तम परिकीर्त्तितम्। मध्यमंतत्त्रिभागेण हीनं कन्यसमीरितम्। वस्वङ्गलप्रमाणन्तुतत्षात्रं कारयेत् क्वचित्। नानाविचित्ररूपाणि पौण्डरीकाकृतीनि च। शङ्खनीलोत्पलाकारपात्राणिपरिकल्पयेत्। रत्नादिरचितान् कुर्य्यात् काञ्चीमूलसुञ्च-[Page4301-a+ 38] ञ्चितान्। यथाशोभं यथालाभं तथा पात्राणि कार-येत्। विना पात्रेण यः कुर्य्यात् प्रतिष्ठा याज्ञिकीं क्रि-याम्। विफला भवते सर्वावाहनादिधनापहा” दान-शब्दे दानपात्रलक्षणादिकं

३५

२० पृ॰ उक्तम्। पाक-पात्रलक्षणादिकं पाकशब्दे

४२

८३ पृ॰ दृश्यम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पात्र¦ n. (-त्रं) A preservative from sin, a preserver, a saviour. E. पात्, and त्र who or what saves.

पात्र¦ mfn. (-त्रः-त्री-त्रं) A vessel in general, a plate, a cup, a jar, &c. n. (-त्रं)
1. A sacrificial vase or vessel, comprising various forms of cups, plates, spoons, ladles, &c. so used.
2. The channel of a river, or its course between the near and opposite bank.
3. A king's counsellor or minister.
4. Propriety, fitness.
5. A leaf.
6. The persons of a drama.
7. An order, a command.
8. The body.
9. A fit or competent person.
10. A measure of one A4rhaka or of eight Se4ers.
11. A receptacle of any kind, what holds or supports. f. (-त्री) A small or portable furnace. E. पा to pro- serve or retain, aff. त्रन्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पात्रम् [pātram], [पाति रक्षत्याधेयं, पिबत्यनेन वा पा-ष्ट्रन् Tv.]

A drinking-vessel, cup, jar.

A vessel or pot in general; पात्रे निधायार्घ्यम् R.5.2,12; any sacrificial vessel or utensil.

A receptacle of any kind, recipient; दैन्यस्य पात्रतामेति Pt.2.11.

A reservoir.

A fit or worthy person, a person fit or worthy to receive gifts; वित्तस्य पात्रे व्ययः Bh.2.82; अदेशकाले यद् दानमपात्रेभ्यश्च दीयते Bg.17.22; Y.1.21; R.11.86.

An actor, adramatis persona; तत् प्रतिपात्रमाधीयतां यत्नः Ś.1; उच्यतां पात्रवर्गः V.1. dramatis personae.

A king's minister.

The channel or bed of a river. सुरस्रवन्त्या इव पात्रमागतम् N.16.11;15.86.

Fitness, propriety.

An order, command.

A leaf.

त्रः A kind of measure (आढक).

A preservative from sin.

त्री A vessel, plate, dish; भुञ्जन्ते रुक्मपात्रीभिर्यत्राहं परिचारिका Mb.3.3. 13;233.49.

A small furnace.

N. of Durgā.-Comp. -आसादनम् the placing of sacrificial utensils.-उपकरणम् ornaments of a secondary kind (as bells, chowries &c.).

पालः a large paddle used as a rudder.

the rod of a balance (तुलाघट). -भृत् m. a servant; -मेलनम् (In dram.) the bringing together of the characters of the play. -शेषः scraps of food.

संस्कारः the cleaning or purification of a vessel.

the current of a river. -संचारः the handing round of vessels at a meal; Mb.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पात्र n. ( ifc. f( आ). )a drinking-vessel , goblet , bowl , cup , dish , pot , plate , utensil etc. , any vessel or receptacle RV. etc.

पात्र n. a meal (as placed on a dish) TS. AitBr.

पात्र n. the channel of a river R. Ka1d.

पात्र n. (met.) a capable or competent person , an adept in , master of( gen. ) , any one worthy of or fit for or abounding in( gen. loc. , inf. or comp. ) MBh. Ka1v. etc.

पात्र n. an actor or an actor's part or character in a play Ka1lid. Sa1h.

पात्र n. a leaf L. (See. पत्त्र)

पात्र n. propriety , fitness W.

पात्र n. an order , command ib.

पात्र m. or n. a measure of capacity (= 1 आढक) AV. S3Br. S3rS.

पात्र m. a king's counsellor or minister Ra1jat. Pan5car.

पात्र n. (?) RV. i , 121 , 1.

पात्र 2See. 1. and3. पा.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pātra, primarily a ‘drinking vessel’ (from pā, ‘to drink’) denotes a vessel generally both in the Rigveda[१] and later.[२] It was made either of wood[३] or clay.[४] In some passages[५] the word is, according to Roth, used to indicate a measure. The feminine Pātrī occasionally occurs[६] in the sense of ‘vessel.’

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पात्र न.
बर्तन, भाण्ड, ऋ.वे. 1.175.1।

  1. i. 82, 4;
    110, 5;
    162, 13 (to hold the broth from the flesh of the horse);
    175, 1;
    ii. 37, 4;
    vi. 27, 6, etc.
  2. Av. iv. 17, 4;
    vi. 142, 1;
    ix. 6, 17;
    xii. 3, 25. 36;
    Taittirīya Saṃhitā, v. 1, 6, 2;
    vi. 3, 4, 1;
    Vājasaneyi Saṃhitā, xvi. 62;
    xix. 86. etc.
  3. Rv. i. 175, 3.
  4. Av. iv. 17, 4.
  5. Av. x. 10, 9;
    xii. 3, 30;
    Śatapatha Brāhmaṇa, xiii. 4, 1, 5;
    Śāṅkhāyana Śrauta Śūtra, xvi. 1, 7, etc.
  6. Aitareya Brāhmaṇa, viii. 17;
    Śatapatha Brāhmaṇa, i. 1, 2, 8;
    ii. 5, 3, 6;
    6, 2, 7;
    Śāṅkhāyana Śrauta Sūtra, v. 8, 2.

    Cf. Zimmer, Altindisches Leben, 271.
"https://sa.wiktionary.org/w/index.php?title=पात्र&oldid=500896" इत्यस्माद् प्रतिप्राप्तम्