यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिञ्जूलम्, क्ली, (पिञ्जयतीति । पिजि + “खर्जि- पिञ्ज्यादिभ्य ऊरोलचौ ।” उणां ४ । ९० । इति ऊलच् ।) वर्त्तिका । इत्युणादिकोषः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिञ्जूल¦ पु॰ पिजि--ऊलच्।

१ कुशवर्त्तिकायाम् उज्ज्वलद॰। संज्ञायां कन्। पिञ्जूलक

२ ऋषिभेदे ततः। उपका॰ गो-त्रप्रत्ययस्य बहुत्वे द्वन्द्वे अद्वन्द्वे च वा लुक्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिञ्जूल¦ n. (-लं) The wick of a lamp. E. पिजि to hurt, &c. Una4di aff. ऊलव्।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिञ्जूल nf( ई). id. Br. Gr2S3rS.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Piñjūla denotes a ‘bundle’ of grass or stalks, especially of Darbha. The word is only found in the Brāhmaṇa style.[१]

  1. Kāṭhaka Saṃhitā, xxiii. 1;
    Aitareya Brāhmaṇa, i. 3;
    Kauṣītaki Brāhmaṇa, xviii. 8. It appears in the form of piñjula in Maitrāyaṇī Saṃhitā, iv. 8, 7;
    Pāraskara Gṛhya Sūtra, i. 15;
    of Puñjīla in Taittirīya Saṃhitā, vi. 1, 1, 7;
    2, 4, 3;
    Taittirīya Brāhmaṇa, i. 7, 6, 4;
    ii. 7, 9, 5.
"https://sa.wiktionary.org/w/index.php?title=पिञ्जूल&oldid=473917" इत्यस्माद् प्रतिप्राप्तम्