यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भिषक्, [ज्] बिभेति रोगो यस्मादिति । भीलि भीत्याम् + “भियः षुक् ह्रस्वश्च ।” उणा० १ । १३७ । इति अजिः षुगागमो ह्रस्वत्वञ्च ।) वैद्यः । इत्यमरः । २ । ६ । ५७ ॥ (अस्य प्राशस्त्यादिकं यथा, -- “भिषग्बुभूषुर्मतिमान् अतः स्वगुणसम्पदि । परं प्रयत्नमातिष्ठेत् प्राणदः स्याद् यथा नृणाम् ॥ तदेव युक्तं भैषज्यं यदारोम्याय कल्प्यते । स चैव भिषजां श्रेष्ठो रोगेभ्यो यः प्रमोचयेत् ॥ सम्यक् प्रयोगं सर्व्वेषां सिद्धिराख्यातिकर्म्मणाम् ॥ सिद्धिराख्यातिसर्व्वैश्च गुणैर्युक्तं भिषक्तमम् ॥” इति चरके सूत्रस्थाने प्रथमेऽध्याये ॥ “एतदवश्यमध्येयमधीत्य च कर्म्माप्यवश्यमुपा- सितव्यमुभयज्ञो हि भिषग्राजार्हो भवति ॥” यस्तु केवलशास्त्रज्ञः कर्म्मस्वपरिनिष्ठितः । स मुह्यत्यातुरम्प्राप्य प्राप्य भीरुरिवाहवम् ॥ यस्तु कर्म्मसु निष्णातो धार्ष्ट्याच्छास्त्रबहिष्कृतः । स सत्सु पूजां नाप्नोति वधञ्चार्हति राजतः ॥ उभावेतावनिपुणावसमर्थौ स्वकर्म्मणि । अर्द्धवेदधरावेतावेकपक्षाविव द्विजौ ॥ ओषध्योऽमृतकल्पास्तु शस्त्राशनिविषोपमाः । भवन्त्यज्ञैरुपहृतास्तस्मादेतौ विवर्ज्जयेत् ॥ छेद्यादिष्वनभिज्ञो यः स्नेहादिषु च कर्म्मसु । स निहन्ति जनं लोभात् कुवैद्यो नृपदोषतः ॥ यस्तूभयज्ञो मतिमान् स समर्थोऽर्थसाधने । आहवे कर्म्मनिर्वोढुं द्बिचक्रः स्यन्दनो यथा ॥” इति सुश्रुते सूत्रस्थाने तृतीयेऽध्याये ॥) दण्डनीयभिषग् यथा, -- “अज्ञातौषधिमन्त्रस्तु यश्च व्याधेरतत्त्ववित् । रोगिभ्योऽर्थं समादत्ते स दण्ड्यश्चौरवद्भिषक् ॥” इति ज्योतिस्तत्त्वम् ॥ तस्यान्नस्याभोज्यत्वं यथा, -- “शूद्रान्नं ब्राह्मणो भुक्त्रा तथा रङ्गावतारिणः । चिकित्सकस्य क्रूरस्य तथा स्त्रीमृगजीविनाम् ॥ शौण्डिकान्नं सूतिकान्नं भुक्त्वा मासं व्रती भवेत् ॥” व्रती यावकेन । तत्र धेनुद्वयम् । इति प्राय- श्चित्तविवेकः ॥ अपि च । “पूयञ्चिकित्सकस्यान्नं पुंश्चल्यास्त्वन्नमिन्द्रियम् । विष्ठा वार्द्धु षिकस्यान्नं शस्त्रविक्रयिणो मलम् ॥” इति मानवे ४ अध्यायः ॥ (शतधन्वनः क्षेत्रजः पुत्त्रः । यथा, हरिवंशे । ३८ । ६ । “कृतवर्म्माग्रजस्तेषां शतधन्वा तु मध्यमः । देवर्षेश्च्यवनात् तस्य भिषग्वैतरणश्च यः ॥” औषधम् । यथा, ऋग्वेदे । १ । २४ । ९ । “शतं ते राजन् भिषजः सहस्रमुर्व्वी गभीरा सुमतिष्टे अस्तु ॥” “हे राजन् ! वरुण ! ते तव शतं भिषजः सहस्रं बन्धनिवारकाणि शतसहस्रसंख्याका- न्यौषधानि वैद्या वा सन्ति ॥” इति तद्भाष्ये सायनः ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भिषज् पुं।

वैद्यः

समानार्थक:रोगहारिन्,अगदङ्कार,भिषज्,वैद्य,चिकित्सक

2।6।57।1।3

रोगहार्यगदङ्कारो भिषग्वैद्यौ चिकित्सके। वार्तो निरामयः कल्य उल्लाघो निर्गतो गदात्.।

सम्बन्धि1 : रोगी

वृत्ति : रोगनिवारणः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भिषज्¦ चिकित्सायां कण्ड्वा॰ ष॰ सक॰ सेट्। भिषज्यति अभि-षजी(ज्यी)त्।

भिषज्¦ पु॰ विभेत्यस्मात् रोगः
“भियः सुक् ह्रस्वश्च” उणा॰ अजिकण्ड्वा॰ भिषज्--क्विप् वा।

१ चिकित्सके।

२ विष्णौ पु॰। तस्य संसाररोगहारित्वात्
“भीषा स्यात् वातः पवते” इत्यादिश्रुत्या सर्वेषां भीतिजनकत्वाद्वा तथात्वम्। ततः अपत्येगर्गा॰ यञ् भैषज्य वैद्यपुत्रे स्त्रियां ङीप् यलोपःभैषजी। भिषजो भावः अण्
“भेकजाश्च” पा॰निर्देशात् गुणः न वृद्धिः। भेषज चिकित्सायाम् न॰। ततः स्वार्थेञ्य। भैषज्य न॰ तत्रार्थे।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भिषज्¦ m. (-षक्) A Vaidya or physician. E. भी to fear, अजि Una4di aff., and षुक् augment; or भिषज् a Kand'wa4di root, to overcome, (disease,) aff. क्विप् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भिषज् [bhiṣaj], m. [बिभेत्यस्मात् रोगः, भी-षुक् ह्रस्वश्च Uṇ.1.134]

A physician, doctor; भिषजामसाध्यम् R.8.93; गतस्पृहो धैर्यधरः कृपालुः शुद्धो$धिकारी भिषगीदृशः स्यात् ।

N. of Viṣṇu.

Medicine, a remedy. -m. dual. The two Aśvins (physicians of gods). -Comp. -जितम् a drug or medicine. -पाशः a quack doctor. -प्रिया f. A species of moonseed (Mar. गुळवेल). -मातृ f. N. of a plant. (Mar. अडुळसा). -वरः an excellent physician. (-रौ) the two Aśvins. -वरा N. of a plant (Mar. हिरडा).-विद् m. a physician.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भिषज् (prob. = अभि+सज्, " to attach , plaster ") , only 3. sg. pr. भिथक्ति, to heal , cure RV. viii , 68 , 2.

भिषज् mfn. curing , healing , sanative RV. etc.

भिषज् m. a healer , physician ib.

भिषज् m. a remedy , medicine RV. AV. Car.

भिषज् m. N. of a man with the patr. आथर्वणL.

भिषज् m. of a son of शत-धन्वन्Hariv.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bhiṣaj, ‘physician,’ is a word of common occurrence in the Rigveda[१] and later.[२] There is no trace whatever in the former text of the profession being held in disrepute: the Aśvins,[३] Varuṇa,[४] and Rudra[५] are all called physicians. On the other hand, in the Dharma literature[६] this profession is utterly despised. This dislike is found as early as the Yajurveda Saṃhitās,[७] where the Aśvins are condemned because of their having to do with the practice of medicine (bheṣaja), on the ground that it brings them too much among men, an allusion to the caste dislike of promiscuous contact.

The Rigveda[८] contains a hymn in which a physician celebrates his plants and their healing powers. Moreover, wonderful cures are referred to as performed by the Aśvins: the healing of the lame[९] and of the blind;[१०] the rejuvenation of the aged Cyavana[११] and of Puraṃdhi's husband;[१२] the giving of an iron leg (jaṅghā āyasī) to Viśpalā,[१३] a deed only more wonderful if we assume that Viśpalā was a mare, as has been suggested by Pischel.[१४] It would in all probability be a mistake to assume[१५] that the Vedic Indians had any surgical skill: they no doubt applied simples to wounds,[१६] but both their medicien and their surgery must have been most primitive. All that the Atharvaveda shows in regard to medicine is the use of herbs combined with spells,[१७] and of water (cf. Jalāṣa), remedies Indo-European in character, but not of much scientific value. On the other hand, the knowledge of anatomy shown (see Śarīra), though betraying grave inaccuracies, is not altogether insignificant; but that was due no doubt mainly to the practice of dissecting animals at the sacrifice.

There is some evidence in the Rigveda[१८] that the practice of medicine was already a profession; this is supported by the inclusion of a physician in the list of victims at the Puruṣamedha (‘human sacrifice’) in the Yajurveda.[१९] According to Bloomfield,[२०] a hymn of the Atharvaveda[२१] contains a physician's deprecation of the use of home-made remedies instead of reliance on his professional training.

Bhiṣaj, 2, 104, should be 1. Bhiṣaj.
==Foot Notes==

  1. ii. 33, 4;
    vi. 50, 7;
    ix. 112, 1;
    bheṣaja, adjective, ii. 33, 7;
    x. 137, 6;
    substantive, i. 23, 19. 20;
    ii. 33, 2. 4;
    vi. 74, 3;
    vii. 46, 3, etc.
  2. Av. v. 29, 1;
    vi. 24, 2;
    Taittirīya Saṃhitā, vi. 4, 9, 2;
    Vājasaneyi Saṃhitā, xvi. 5;
    xix. 12. 88;
    xxx. 10, etc.;
    bheṣaja, adjective, Av. vi. 109, 3;
    Vājasaneyi Saṃhitā, xvi. 45, etc.;
    substantive, Av. v. 29, 1;
    vi. 21, 2;
    xi. 1, 9, etc.
  3. Rv. i. 116, 16;
    157, 6;
    viii. 18, 8;
    86, 1;
    x. 39, 3. 5;
    Av. vii. 53, 1;
    Aitareya Brāhmaṇa, i. 18.
  4. See Rv. i. 24, 9.
  5. Rv. ii. 33, 4. 7.
  6. See Āpastamba Dharma Sūtra, i. 6, 18, 20;
    19, 15;
    Gautama Dharma Sūtra, xvii. 17;
    Vasiṣṭha Dharma Sūtra, xiv. 2, 19;
    Viṣṇu, li. 10;
    lxxxii. 9;
    Bloomfield, Hymns of the Atharvaveda, 1.
  7. Taittirīya Saṃhitā, vi. 4, 9, 3. Cf. Maitrāyaṇī Saṃhitā, iv. 6, 2;
    Satapatha Brāhmaṇa, iv. 1, 5, 14;
    Bloomfield, op. cit., xxxix, xl.
  8. x. 97.
  9. Rv. i. 112, 8;
    x. 39, 3, etc.
  10. Cf. the case of Ṛjrāśva, Rv. i. 116, 17.
  11. Rv. x. 39, 4.
  12. i. 116, 13.
  13. Rv. i. 116, 15, etc.
  14. Vedische Studien, 1, 171 et seq.;
    305.
  15. As Zimmer, Altindisches Leben, 398, is inclined to do.
  16. Cf. Rv. ix. 112, 1.
  17. So it is said in the Pañcaviṃśa Brāhmaṇa, xii. 9, 10: bheṣajaṃ vā Ātharvaṇāni, ‘the Atharvan hymns are medicine’;
    xvi. 10, 10;
    and cf. ibid., xxiii. 16, 7;
    Kāṭhaka Saṃhitā, xi. 5 and 2. Bhiṣaj.
  18. ix. 112, where a profession must be meant. Ibid., 3, refers to the fees of the physician. Cf. also x. 97, 4. 8.
  19. Vājasaneyi Saṃhitā, xxx. 10;
    Taittirīya Brāhmaṇa, iii. 4, 4, 1.
  20. Hymns of the Atharvaveda, 456.
  21. v. 30, 5. But this sense is doubtful. Cf. Whitney, Translation of the Atharvaveda, 277.

    Cf. Zimmer, op. cit., 397-399;
    Bloomfield, op. cit., passim (see references on p. 697);
    Atharvaveda, 59 et seq.;
    Schrader, Prehistoric Antiquities, 420 et seq.;
    Jolly, Medicin, 16, 17;
    Winternitz, Nature, 1898, 233-235;
    Caland, Altindisches Zauberritual, passim.
"https://sa.wiktionary.org/w/index.php?title=भिषज्&oldid=503236" इत्यस्माद् प्रतिप्राप्तम्