यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मणिः, पुं, स्त्री, (मण + “सर्व्वधातुभ्य इन् ।” उणा० ४ । ११७ । इतीन् ।) अश्मजातिः । (यथा, रघौ । १ । ४ । “मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः ।”) मुक्तादिकम् । तत्पर्य्यायः । रत्नम् २ मणी ३ । इत्यमरः । २ । ९ । ९३ । (तथाचास्य पर्य्यायः । “रत्नं क्लीवे मणिः पुंसि स्त्रियामपि निगद्यते । तत्तु पाषाणभेदोऽस्ति मुक्तादि च तदुच्यते ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ।) अस्य गुणाः । “मणिरत्नं परं शीतं कषायं स्वादु लेखनम् । चक्षुष्यं धारणात्तच्च पापालक्ष्मीविनाशनम् ॥” इति राजबल्लभः ॥ (तथाचास्य गुणाः । “मुक्ताविद्रुमवज्रेन्द्रवैदूर्य्यस्फटिकादयः । चक्षुष्या मणयः शीता लेखना विषसूदनाः । पवित्रा धारणायाश्च पाप्मालक्ष्मीमलापहाः ॥” इति सुश्रुते सूत्रस्थाने ४६ अध्याये ।) अजायाः कण्ठस्थितस्तनः । लिङ्गाग्रम् । अलि- ञ्जरः । इति मेदिनी । २४ ॥ योन्यग्रभागः । इति शब्दरत्नावली ॥ नागविशेषः । इति जटाधरः ॥ मणिबन्धः । इति हेमचन्द्रः ॥ (मुनिभेदः । यथा, महाभारते । २ । ११ । २२ । “असितो देवलश्चैव जैगिषव्यश्च तत्त्ववित् । ऋषभो जितशत्रुश्च महावीर्य्यस्तथा मणिः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मणि स्त्री-पुं।

रत्नम्

समानार्थक:रत्न,मणि,वसु

2।9।93।2।2

मुक्ताथ विद्रुमः पुंसि प्रवालं पुन्नपुंसकम्. रत्नं मणिर्द्वयोरश्मजातौ मुक्तादिकेऽपि च॥

 : विष्णोः_मणिः, हारमध्यगमणिः, मरतकमणिः, पद्मरागमणिः, प्रवालमणिः, मध्यरत्नम्, हीरकः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मणि(णी)¦ पुंस्त्री॰ मण--इन् स्त्रीत्वपक्षे वा ङीप्। सु-क्तादौ रत्ने
“मणिरत्नं सरं शीतं कषायं स्वादु लेखनम्। चक्षुष्यं धारणात्त{??} पापालक्ष्मीविनाशनम्” राजवल्लभः।
“मणिहारावसिरामणीयकमिति”
“नृपनीलमणी-गृहत्विषेति च” नैषधम्।

२ मृण्मयपात्रभेदे अलिञ्जरे(जाला)

३ लिङ्गाग्रे

४ नागभेदे जटा॰

५ मणिवन्धे हेमच॰स्वार्थे क{??}ज्ञायां कन् वा। मणिक व्यलिष्मरे न॰ प्रमरः। [Page4717-a+ 38] अजागलस्तने मेदि॰ योन्यग्रे शब्दरत्ना॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मणि¦ mf. (-णिः-णिः-णी)
1. A gem, a jewel, a pracious stone.
2. Orna- ment in general.
3. A load-stone, a magnet.
4. Any thing excell- ent of its kind.
5. A pearl.
6. Fleshy processes pending from the neck of a goat.
7. A small water-pot.
8. The glans penis.
9. The clitoris.
10. The wrist.
11. One of the Na4gas or serpent chiefs of Pa4ta4la. E. मण् to sound, aff. इन् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मणिः [maṇiḥ], [मण्-इन् स्त्रीत्वपक्षे वा ङीप्] (Said to be f. also, but rarely used)

A jewel, gem, precious stone; मणिर्लुठति पादेषु काचः शिरसि धार्यते । यथैवास्ते तथैवास्तां काचः काचो मणिर्मणिः H.2.68; अलब्धशाणोत्कषणा नृपाणां न जातु मौलौ मणयो वसन्ति Bv.1.73; मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः R.1.4;3.18.

An ornament in general.

Anything best of its kind; cf. रत्न.

A magnet, loadstone.

The wrist.

A water-pot.

Clitoris.

Glans penis.

A crystal; क्वचिन्मणिनिकाशोदाम् (नदीम्) Rām. 2.95.9.

The fleshy excrescence on the neck of a goat (also written मणी in these senses).

An ingot, a lump (of gold); यथा सोम्यैकेन लोहमणिना सर्वं लोहमयं विज्ञातं स्यात् Ch. Up.6.1.5. -Comp. -इन्द्रः, -राजः a diamond. -कण्ठः the blue jay. -कण्ठकः a cock.-कर्णिका, -कर्णी N. of a sacred pool in Benares. -काचः the feathered part of an arrow. -काञ्चनयोगः a rare combination of mutually worthy things. -काननम् the neck. -कारः a lapidary, jeweller; मणिकाराश्च ये केचित् Rām.2.83.12. -गुणः a quality of gems; षडश्रश्चतुरश्रो वृत्तो वा, तीव्ररागसंश्थानवानच्छः स्निग्धो गुरुरर्चिष्मानन्तर्गतप्रभः प्रभानु- लेपी चेति मणिगुणाः Kau. A.2.11.29. -ग्रीवः a son of Kubera. -तारकः the crane or Sārasa bird. -तुण्डः a striped hyena; Nighaṇṭaratnākara. -तुलाकोटिः a foot ornament consisting of jewels. -दण्ड a. having a handle adorned with jewels. -दर्पणः a jewelled mirror.

दीपः a lamp having jewels; मणिदीपप्रकाशितं ...... पश्येदं रङ्गमन्दिरम्

a jewel serving as a lamp. -दोषः a flaw or defect in a jewel.

द्वीपः the hood of the serpent Ananta.

N. of a fabulous island in the ocean of nectar; सुधासिन्धोर्मध्ये सुरविटपिवाटीपरिसरे । मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे Saundaryalaharī. -धनुःm., -धनुस् n. a rainbow. -पाली a female keeper of jewels. -पुष्पकः N. of the conchshell of Sahadeva; नकुलः सहदेवश्च सुघोषमणिपुष्पकौ Bg.1.16.

पूरः the navel,

a kind of bodice richly adorned with jewels.

(रम्) N. of a town in Kaliṅga.

the pit of the stomach, or a mystical circle on the navel (also मणि- पूरक); तदूर्ध्वे नाभिदेशे तु मणिपूरं महाप्रभम् । ...... मणिवद् भिन्नं तत्पद्मं मणिपूरं तथोच्यते Yogagrantha. ˚पतिः an epithet of Babhruvāhana. -प्रवेकः a most excellent jewel. -प्रभा N. of a metre.

बन्धः the wrist; रक्षाकरण्डकमस्य मणिबन्धे न दृश्यते Ś.7.

the fastening of jewels; R.12.12; मणिबन्धैर्निगूढैश्च सुश्लिष्टशुभसन्धिभिः Garuḍa P.

a kind of metre.

बन्धनम् fastening on of jewels, a string or ornament of pearls.

that part of a ring or bracelet where the jewels are set; collet; Ś.6.

the wrist; ...... मणिबन्धनात् कनकवलयं स्रस्तं स्रस्तं मया प्रतिसार्यते Ś.3.13.-बीजः, -वीजः the pomegranate tree. -भावरः an Indian crane; Nighaṇṭaratnākara. -भित्तिः f. N. of the palace of Śesa. -भूः f. a floor set with jewels. -भूमिः f.

a mine of jewels.

a jewelled floor, floor inlaid with jewels.

मण्डपः N. of the residence of Śeṣa.

a crystal hall. -मन्तकम् a variety of diamonds; Kau. A.2.11.29. -मन्थम् rock-salt; क्वणन्मणिमन्थभूधर भवशिला- लेहायेहाचणो लवणस्यति N.19.18.

माला a string or necklace of jewels.

lustre, splendour, beauty.

a circular impression left by a bite (in amorous sports).

N. of Lakṣmī.

N. of a metre. -मेखल a. girdled with gems. -यष्टिः m., f. a jewelled stick, a string of jewels. -रत्नम् a jewel, gem. -रागः the colour of jewels. (-गम्) vermilion. -विग्रह a. jewelled; काञ्चनीं मणिविग्रहाम् Rām.6.128.75. -विशेषः an excellent jewel. -शिला a jewelled slab. -सरः a necklace; मणिसरममलं तारकपटलं नखदशशशिभूषिते Gīt. -शृङ्गः the god of the sun. -सूत्रम् a string of pearls. -सोपानम् a jewelled staircase. -स्तम्भः a pillar inlaid with jewels. -हर्म्यम् a jewelled or crystal palace.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मणि m. ( f( इ) only L. ; f( ई). Sin6ha7s. ; मणी-व= मणी[du.] इवNaish. )a jewel , gem , pearl (also fig. ) , any ornament or amulet , globule , crystal RV. etc.

मणि m. a magnet , loadstone Kap.

मणि m. glans penis Sus3r.

मणि m. N. of the jewel-lotus prayer MWB. 37 2

मणि m. clitoris L.

मणि m. the hump (of a camel) MBh.

मणि m. the dependent fleshy excrescences on a goat's neck VarBr2S.

मणि m. thyroid cartilage L. (See. कण्ठ-म्)

मणि m. the wrist(= मणि-बन्ध) L.

मणि m. a large water-jar L.

मणि m. N. of a नागMBh.

मणि m. of a companion of स्कन्द(associated with सु-मणि) ib.

मणि m. of a sage ib.

मणि m. of a son of युयुधानib. (in Hariv. v.l. तूणि)

मणि m. of a king of the किंनरs , Ka1ran2d2.

मणि m. of various works and a collection of magical formulas(also abridged for तत्त्व-चिन्तामणिand सिद्धान्त-शिरोमणि).[ cf. Gk. ? , ? ; Lat. monile ; Germ. mane , Ma1hne ; Eng. mane.]

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a jewel of the king. Br. II. २९. ७५; IV. २१. १२; वा. ५७. ६८; ७८. ५३.
(II)--a काद्रवेय Na1ga. Br. III. 7. ३७; वा. ६९. ७४.
(III)--gems as ornaments of नागस्. Vi. II. 5. 6.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Maṇi, Maṇināga : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 10, 1.

Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7; also listed by Sūta among the sons of Kadrū 1. 31. 6; according to Kṛṣṇa, Maṇināga had his residence (ālaya) near Girivraja in the Magadha country; due to his presence the land of Magadha could never be avoided by the clouds (aparihāryā meghānāṁ māgadheyaṁ maṇeḥ kṛte) 2. 19. 9-10.


_______________________________
*2nd word in right half of page p44_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Maṇi, Maṇināga : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 10, 1.

Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7; also listed by Sūta among the sons of Kadrū 1. 31. 6; according to Kṛṣṇa, Maṇināga had his residence (ālaya) near Girivraja in the Magadha country; due to his presence the land of Magadha could never be avoided by the clouds (aparihāryā meghānāṁ māgadheyaṁ maṇeḥ kṛte) 2. 19. 9-10.


_______________________________
*2nd word in right half of page p44_mci (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Maṇi is the name in the Rigveda[१] and later[२] of a ‘jewel’ used as an amulet against all kinds of evil. That either ‘pearl’[३] or ‘diamond’[४] is denoted is not clear.[५] It is evident that the Maṇi could be strung on a thread (sūtra), which is referred to in the Pañcaviṃśa Brāhmaṇa[६] and elsewhere;[७] the Maṇi was certainly also worn round the neck, for in the Rigveda[८] occurs the epithet maṇi-grīva, ‘having a jewel on the neck.’ An amulet of Bilva is celebrated in the Śāṅkhāyana Āraṇyaka,[९] and many varieties of amulet are there enumerated.[१०] The ‘jeweller’ (maṇi-kāra) is mentioned in the list of victims at the Puruṣamedha (‘human sacrifice’) in the Yajurveda.[११]

  1. i. 33, 8.
  2. Av. i. 29, 1;
    ii. 4, 1, 2;
    viii. 5, 1 et seq.;
    x. 6, 24;
    xii. 1, 44;
    Taittirīya Saṃhitā, vii. 3, 4, 1;
    Kāṭhaka Saṃhitā, xxxv. 15;
    Aitareya Brāhmaṇa, iv. 6;
    Nirukta, vii. 23, where Durga, in his commentary, takes Maṇi as āditya-maṇi, or ‘sun-stone,’ while the St. Petersburg Dictionary, s.v., suggests that a crystal used as a burning glass may be meant.
  3. St. Petersburg Dictionary, s.v.
  4. Cf. Zimmer, Altindisches Leben 53.
  5. The expression hiraṇya maṇi in Rv i. 33, 8, might possibly mean ‘gold a an ornament,’ but ‘gold (and) jewels is more probable. Cf. Av. xii. 1, 44, where maṇiṃ hiraṇyam must mean a jewel (and) gold.’
  6. xx. 16, 6.
  7. Jaiminīya Upaniṣad Brāhmaṇa, i. 18, 8. Cf. iii. 4, 13;
    Jaiminīya Brāhmaṇa, ii. 248;
    Śatapatha Brāhmaṇa, xii. 3, 4, 2.
  8. i. 122, 14.
  9. xii. 18 et seq.
  10. xii. 8.
  11. Vājasaneyi Saṃhitā, xxx. 7;
    Taittirīya Brāhmaṇa, iii. 4, 3, 1.

    Cf. Schrader, Prehistoric Antiquities, 337;
    Zimmer, op. cit., 253;
    Weber, Omina und Portenta, 317, 374;
    Indische Studien, 2, 2, n. 4;
    5, 386;
    18, 37;
    Proceedings of the Berlin Academy, 1891, 796. Weber is inclined to detect a Babylonian origin of Maṇi (cf. Manā), but the evidence is not convincing.
"https://sa.wiktionary.org/w/index.php?title=मणि&oldid=503337" इत्यस्माद् प्रतिप्राप्तम्