यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महैतरेय/ महै n. N. of the AitUp. Gr2S.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mahaitareya is the title of a Vedic text according to the Gṛhya Sūtras of the Ṛgveda.[१]

  1. Āśvalāyana Gṛhya Sūtra, iii. 4, 4;
    of a teacher, in Śāṅkhāyana Gṛhya Sūtra, iv. 10;
    vi. 1. Cf. Keith, Aitareya Āraṇyaka, 39;
    Oldenberg, Sacred Books of the East, 29, 3, 4.
"https://sa.wiktionary.org/w/index.php?title=महैतरेय&oldid=474223" इत्यस्माद् प्रतिप्राप्तम्