यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातरिश्वन् पुं।

वायुः

समानार्थक:श्वसन,स्पर्शन,वायु,मातरिश्वन्,सदागति,पृषदश्व,गन्धवह,गन्धवाह,अनिल,आशुग,समीर,मारुत,मरुत्,जगत्प्राण,समीरण,नभस्वत्,वात,पवन,पवमान,प्रभञ्जन,क,शार,हरि

1।1।61।2।4

प्रचेता वरुणः पाशी यादसांपतिरप्पतिः। श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः॥

 : महावायुः, सवृष्टिकः_वायुः, शरीरवायुः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातरिश्वन्¦ पु॰ मातरि आकाशे श्वयति वर्द्धते श्वि--कनिन्डिच्च अलुक्स॰। वायौ अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातरिश्वन्¦ m. (-श्वा) Air, wind. E. मातृ space in the seventh case, in the heavens, श्वि to increase, Una4di aff. मनिन्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातरिश्वन् [mātariśvan], [मातरि अन्तरीक्षे श्वयति वर्धते श्वि कनिन् डिञ्च अलुक् स˚ Uṇ 1.156] Wind; पुनरुषसि विविक्तैर्मातरिश्वावचूर्ण्य ज्वलयति मदनाग्निं मालतीनां रजोभिः Śi.11.17; Ki.5.36; मातरिश्वा वायुर्मातर्यन्तरिक्षे श्वसिति मातर्याशु अनिति वा Nir.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातरिश्वन्/ मातरि--श्वन् m. ( मातरि-; prob. , " growing in the -mmother " i.e. in the fire-stick , fr. श्वि)N. of अग्निor of a divine being closely connected with him (the messenger of विवस्वत्, who brings down the hidden Fire to the भृगुs , and is identified by Sa1y. on RV. i , 93 , 6 with वायु, the Wind) RV. AV.

मातरिश्वन्/ मातरि--श्वन् m. (doubtful for RV. )air , wind , breeze AV. etc. (See. Nir. vii , 26 )

मातरिश्वन्/ मातरि--श्वन् m. N. of शिवS3ivag.

मातरिश्वन्/ मातरि--श्वन् m. of a son of गरुडMBh.

मातरिश्वन्/ मातरि--श्वन् m. of a ऋषिRV.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mātariśvan  : m.: A mythical bird, living in the world of Suparṇas to 5. 99. 14, 1.

Born in the kula of Vainateya (Garuḍa), in the vaṁśa of Kaśyapa; feeding on serpents; marked with śrīvatsa, his deity is Viṣṇu; by action a Kṣatriya, not obtaining Brahminhood because engaged in destroying kinsmen 5. 99. 2-8.


_______________________________
*3rd word in right half of page p45_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mātariśvan  : m.: A mythical bird, living in the world of Suparṇas to 5. 99. 14, 1.

Born in the kula of Vainateya (Garuḍa), in the vaṁśa of Kaśyapa; feeding on serpents; marked with śrīvatsa, his deity is Viṣṇu; by action a Kṣatriya, not obtaining Brahminhood because engaged in destroying kinsmen 5. 99. 2-8.


_______________________________
*3rd word in right half of page p45_mci (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mātariśvan is mentioned in a Vālakhilya hymn of the Rigveda[१] as a sacrificer along with Medhya and Pṛṣadhra. He seems to be mentioned also in one other passage, possibly in two.[२] In the Śāṅkhāyana Śrauta Sūtra[३] a patron, Pṛṣadhra Medhya Mātariśvan or Mātariśva is created by a misunderstanding of the Rigvedic text.

  1. Rv. viii. 52, 2.
  2. Rv. x. 48, 2;
    105, 6. The former reference is much more probable than the latter.
  3. xvi. 11, 26;
    Weber, Episches im vedischen Ritual, 39, 40. The manuscripts vary between Mātariśvan and Mātariśva.

    Cf. Ludwig, Translation of the Rigveda, 3, 163.
"https://sa.wiktionary.org/w/index.php?title=मातरिश्वन्&oldid=474236" इत्यस्माद् प्रतिप्राप्तम्