यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृत्युः, पुं, (म्रियते अस्मादिति मृ + “भुजिमृङ्भ्यां युक् त्युकौ ।” उणा० । ३ । २१ । इति त्युक् ।) यमः । इति हेमचन्द्रः ॥ कंसः । यथा, -- “प्रत्यर्प्य मृत्यवे पुत्त्रान् मोचये कृपणामिमाम् । सुता मे यदि जायेरन् मृत्युर्व्वा न म्रियेत चेत् ॥” इति श्रीभागवते १० स्कन्धे १ । ४९ ॥

मृत्युः, पुं, क्ली, प्राणवियोगः । तत्पर्य्यायः । पञ्चता २ कालधर्म्मः ३ दिष्टान्तः ४ प्रलयः ५ अत्ययः ६ अन्तः ७ नाशः ८ मरणम् ९ निधनः १० । इत्यमरः ॥ पञ्चत्वम् ११ मृतम् १२ मृतिः १३ । इति तट्टीकायां रमानाथः ॥ नैधनम् १४ । इति तट्टीकासारसुन्दरी ॥ संस्था १५ कालः १६ परलोकगमः १७ दीर्घनिद्रा १८ निमीलनम् १९ अस्तम् २० अवसानम् २१ । इति हेमचन्द्रः ॥ भूमिलाभः २२ निपातः २३ विलयः २४ आत्य- यिकम् २५ । इति शब्दरत्नावली ॥ अप्ययः २६ । (मरणार्थे यथा, -- “क्षीणस्य यस्य क्षुत्तृष्णे हृद्यैर्मिष्टैर्हितैस्तथा । न शाम्यतोऽन्नपानैश्च तस्य मृत्युरुपस्थितः ॥ प्रवाहिका शिरःशूलं कोष्ठशूलञ्च दारुणम् । पिपासा बलहानिश्च तस्य मृत्युरुपस्थितः ॥” इति सुश्रुते सूत्रस्थाने ३१ अः ॥ “एकोत्तरं मृत्युशतमथर्व्वाणः प्रचक्षते । तत्रैकः कालसंज्ञस्तु शेषास्त्वागन्तवः स्मृताः ॥ दोषागन्तुजमृत्युभ्यो रसमन्त्रविशारदौ । रक्षेतां नृपतिं नित्यं यत्नाद्बैद्यपुरोहितौ ॥” इति च तत्र तत्स्थाने । ३४ अः ॥) तत्प्रमाणं यथा, -- “अहमात्मोद्धवामीषां भूतानां सुहृदीश्वरः । अहं सर्व्वाणि भूतानि तेषां स्थित्युद्भवाप्ययः ॥” इति श्रीमद्भागवते ११ स्कन्धे । १६ । १० ॥ स तु ब्रह्मणो गुदतो जातः । यर्था, -- “पायुर्यमस्य मित्रस्य परिमोक्षस्य नारद ! । हिंसाया निरृते मृर्त्योर्निरयस्य गुदं स्मृतम् ॥” इति श्रीभागवते २ स्कन्धे ५ अध्यायः ॥ कल्पान्तरे भयात् मायायां जातः । यथा, -- “हिंसा भार्य्या त्वधर्म्मस्य तयोर्जज्ञे तथानृतम् । कन्या च निकृतिस्ताभ्यां भयं नरकमेव च ॥ माया च वेदना चैव मिथुनं त्विदमेतयोः । भयाज्जज्ञेऽथ वै माया मृत्युं भूतापहारिणम् ॥ वेदना च सुतञ्चापि दुःखं जज्ञेऽथ रौरवात् । * । अस्यापत्यादि यथा, -- “मृर्त्योर्व्याधिर्जराशोकतृष्णाक्रोधाश्च जज्ञिरे । दुःखोत्तराः स्मृता ह्येते सर्व्वे चाधर्म्मलक्षणाः । मृत्व्यष्टकमिदं पुण्यं मृत्युप्रशमनं शुभम् । मार्कण्डेयहितार्थाय स्वयं विष्णुरुवाच ह ॥ य इदं पठति स्तोत्रं त्रिकालं नियतः शुचिः । नाकाले तस्य मृत्युः स्यान्नरस्याच्युतचेतसः ॥ हृत्पद्ममध्ये पुरुषं पुराणं नारायणं शाश्वतमादिदेवम् । विचिन्त्य सूर्य्यादतिराजमानं मृत्युं स योगी जितवांस्तदैव ॥” इति गारुंडे २३८ अध्यायः ॥ * ॥ शुभकर्म्मप्रतिबन्धकमृत्युदा योगा यथा, -- “आदित्यभौमयोर्नन्दा भद्रा शुक्रशशाङ्कयोः । बुधे जया गुरौ रिक्ता शनौ पूर्णा च मृत्युदा ॥” अपि च । “रव्यादिदिवसैर्युक्ता विशाखादिचतुश्चतुः । उत्पाटा मृत्यवः काला अमृतानि यथाक्रमम् ॥” इति ज्योतिस्तत्त्वम् ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृत्यु स्त्री-पुं।

मरणम्

समानार्थक:पञ्चता,कालधर्म,दिष्टान्त,प्रलय,अत्यय,अन्त,नाश,मृत्यु,मरण,निधन

2।8।116।2।3

स्यात्पञ्चता कालधर्मो दिष्टान्तः प्रलयोऽत्ययः। अन्तो नाशो द्वयोर्मृत्युर्मरणं निधनोऽस्त्रियाम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृत्यु¦ पु॰ मृ--त्युक्।

१ यमे हेम॰ देहादिभ्यः

२ प्राणवियोगेविजातीयात्ममनःसंयोगनाशे वा

३ मरणे च अमरः।
“मृत्योः स मृत्युमाप्नोति” श्रुतिः भयात् मायायां जाते

४ पुत्रभेदे पु॰ भयाज्ज्ञेऽथ वै माया मृत्युं भूतापहा-रिणम्। निरृतिश्च तथा कन्या मृत्योर्भार्य्याऽभवन्मुने!। अलक्ष्मीर्नाम तस्यां च मृत्योः पुत्राश्चतुर्दश” मार्क॰ पु॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृत्यु¦ mfn. Subst. (-त्युः-त्युः-त्यु) Death, dying. m. (-त्युः) YAMA, the judge of the dead. E. मृ to die, Una4di aff. त्युक् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृत्युः [mṛtyuḥ], [मृ त्युक्]

Death, decease; जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च Bg.2.27; मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति.

Yama, the god of death.

An epithet of Brahman.

Of Viṣṇu.

Of Māyā.

Of Kali.

The god of love.

The worldly life (संसार); (नमो) अनात्मने स्वात्मविभक्तमृत्यवे Bhāg.1.86.48.

N. of the 8th astrological house.

The deity taking away life in the body; यान्येतानि देवत्रा क्षत्राणीन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युरीशान इति Bri. Up.1.4.11; यमं कालं च मृत्युं च-स्वर्गं संपूज्य चार्हतः Mb.12.2.3.

= अशनाया q. v.; Bri. Up.1.2.1. -Comp. -तूर्यम् a kind of drum beaten at obsequial rites. -द a. fatal. -द्वारम् the door leading to death. -नाशकः quicksilver. -नाशनम् the drink of immortality, ambrosia. -पाः an epithet of Śiva. -पाशः the noose of death or Yama.

पुष्पः the sugarcane.

the bamboo. -प्रतिबद्ध a. liable to death. -फलम् a kind of poisonous fruit. -फला, -ली the plantain. -बीजः, -वीजः a bamboo-cane. -भृत्यः sickness, disease. -राज् m. Yama, the god of death.

लोकः the world of the dead, the world of Death or Yama.

earth, the world of mortals; cf. मर्त्यलोक.

वञ्चनः an epithet of Śiva.

a raven. -सूतिः f. a female crab; for explanation of this word read यथा कर्कटकी गर्भमाधत्ते मृत्यवे निजम् Purāṇam.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृत्यु m. (very rarely f. )death , dying RV. etc. , etc.

मृत्यु m. (deaths of different kinds are enumerated , 100 from disease or accident and one natural from old age ; ifc. = " -ddisease caused by or through ")

मृत्यु m. Death personified , the god of -ddisease (sometimes identified with यमor with विष्णु; or said to be a son of अधर्मby निरृतिor of ब्रह्माor of कलिor of माया; he has also the patronymics प्राध्वंसनand साम्परायण, and is sometimes reckoned among the 11 रुद्रs , and sometimes regarded as व्यासin the 6th द्वापरor as a teacher etc. ) S3Br. MBh. Pur. etc.

मृत्यु m. N. of the god of love L.

मृत्यु m. of a partic. एका-हS3a1n3khS3r.

मृत्यु m. of the 8th astrol. house VarBr2S.

मृत्यु m. of the 17th astrol. योगCol. ( मृत्योर् हरह्and म्रित्योर् विकर्ण-भासेN. of सामन्s).

मृत्यु etc. See. p. 827 , col. 3.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--Her origin: a daughter of Kali: अम्श of अधर्म: her attributes. भा. I. १६. 8; II. १०. २८; IV. 8. 4; १३. ३९; VII. १२. २७.
(II)--the sixth व्यास in the sixth द्वापर: अवतार् of the Lord लोकाक्षि; father of सुनीथा, given to Anga; फलकम्:F1:  Br. II. ३५. ११८; ३६. १२७; वा. २३. १३३; Vi. III. 3. १२.फलकम्:/F Heard the पुराण from the Sun god and narrated it to Indra. फलकम्:F2:  Br. IV. 4. ६०; Vi. I. १३. ११; वा. १०३. ६०.फलकम्:/F [page२-727+ २५]
(III)--a कला of Rudra. Br. IV. ३५. ९६.
(IV)--one of the eleven Rudras born of सुरभी and कश्यप. वा. ६६. ७०; Br. III. 3. ७१.
(V)--the originator of Bhairava clan of Apsa- rasas. Va. ६९. ५७; Br. III. 7. २४.
(VI)--the son of माया and Bhaya: father of व्याधि, जरा, शोक, Krodha, and असूय; all giving pain and having the characteristics of adharma and having no wives or sons; belong to the तामस sarga. Br. II. 9. ६५-66; वा. १०. ४०-2.
(VII)--the Lord of Death; born out of the eyes of ब्रह्मा; फलकम्:F1:  M. 3. ११; २१३. 4.फलकम्:/F had an ugly daughter सुनीथा married to Anga- प्रजापति; फलकम्:F2:  Ib. १०. 3.फलकम्:/F an assistant to Yama. फलकम्:F3:  Ib. २१३. १८.फलकम्:/F
(VIII)--a mind-born mother. M. १७९. १५.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MṚTYU : The goddess of Death. Agni Purāṇa gives details about the birth of Death. Hiṁsā was the wife of Adharma. They got a son named Anṛta and a daughter named Nikṛti. From them were born Bhaya, Naraka, Māyā and Vedanā. Of these Māyā gave birth to Mṛtyu, the destroyer of matter.

Mṛtyu has been described both as a god and goddess in Mahābhārata. The statements regarding Mṛtyu as a deva are as follows:--

(i) Three sons were born to Nikṛti, wife of Adharma. One of them was Mṛtyu. Mṛtyudeva has neither wife nor children because he is the destroyer of all. (Śloka 54, Chapter 66, Ādi Parva).

(ii) Once the son of an old Gautamī was bitten by a snake. A hunter seeing it rushed to kill the serpent but Gautamī objected to it. She advised him that it was a sin to injure any living being. The serpent then said, “It is not my fault that I bit the boy. I was persuaded by the god of death to do so.” The god of death Mṛtyudeva also appeared there then. He con- firmed the snake's statement and added that God had programmed all events beforehand and the boy's death was not due to any mistake on anybody's part. (Śloka 50, Chapter 1, Anuśāsana Parva)

(iii) Once Mṛtyu followed the King Sudarśana, but Mṛtyudeva had to withdraw after accepting defeat because the King had been living a virtuous life of high standard. (See under Sudarśana).

The statements regarding Mṛtyu as a goddess are the following:

(1) This devatā was born from the body of Brahmā in the shape of a woman. (Śloka 17, Chapter 53, Droṇa Parva).

(2) Brahmā gave the work of destruction to Mṛtyu. When she got that work she wept aloud. (Śloka 21. Chapter 257, Śānti Parva).

(3) The goddess of Mṛtyu once did severe penance. (Śloka 17, Chapter 54, Droṇa Parva).

(4) Brahmā assured the goddess of death that any destruction by her would not be deemed as a sin. (Śloka 44, Chapter 54, Droṇa Parva).

(5) The terrible strength of Mṛtyudevatā is described in Chapter 819, Śānti Parva, Mahābhārata.


_______________________________
*2nd word in left half of page 506 (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mṛtyu, ‘death,’ is repeatedly mentioned in the Rigveda[१] and later[२] as a thing of terror. There are a hundred and one forms of death, the natural one by old age[३] (jarā), and a hundred others, all to be avoided.[४] To die before old age (purā jarasaḥ)[५] is to die before the allotted span (purā āyuṣaḥ),[६] the normal length of life being throughout Vedic literature spoken of as a hundred years.[७] On the other hand, the evils of old age in the loss of physical strength were clearly realized.[८] one of the feats of the Aśvins was to restore old Cyavāna to his former youth and powers, and another was the rejuventation of Kali.[९] The Atharvaveda[१०] is full of charms of all sorts to avert death and secure length of years (āyuṣya).

The modes of disposing of the dead were burial and cremation (see Agnidagdha). Both existed in the early Vedic period,[११] as in Greece;[१२] but the former method was on the whole less favoured, and tended to be regarded with disapproval. The bones of the dead, whether burned or not, were marked by the erection of a tumulus (Śmaśāna): the Śatapatha Brāhmaṇa[१३] preserves traces of strong differences of opinion as to the mode in which these tumuli should be constructed. There is little or no trace[१४] of the custom common in northern lands of sending the dead man to sea in a burning ship: the reference to a ship[१५] seems to point to mythical perils after death, not to the mode of burial.

The life after death was to the Vedic Indian a repetition of the life in this world. He passed into the next world sarvatanuḥ sāṅgaḥ, ‘with whole body and all his members,’[१६] enjoying there the same pleasures as he had enjoyed on earth. Even in the Rigveda[१७] there are hints of evil awaiting evil-doers, but it is not until the Atharvaveda[१८] and the Brāhmaṇas[१९] that a hell of punishment is set out, and it is in the Brāhmaṇas[२०] that good and evil deeds are said to produce happiness or hell hereafter. But there is no hint of extinction[२१] in the Rigveda as the fate of the wicked, as Roth[२२] inclined to think. The Vedic poet not being deeply moral, his verses do not convey, as would those of a man convinced of sin, warnings of future judgment.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृत्यु पु.
एक सूक्त का नाम, अर्थात् ‘हरिं हरन्तम्------’ से प्रारम्भ होने वाला (सूक्त), जिसका वाचन अन्त्येष्टि संस्कार में यम सूक्त के बाद होता है (पितृमेध), श्रौ.को. (अं.) 1.1116।

  1. vii. 59, 12;
    x. 13, 4;
    18, 1, 2;
    x. 48, 5;
    60, 5. So mṛtyu-bandhu, ‘akin to death,’ Rv. viii. 18, 22;
    x. 95, 18.
  2. Taittirīya Saṃhitā, i. 5, 9, 4, where the world is said to be ‘yoked with death’ (mṛtyu-saṃyuta);
    Taittirīya Brāhmaṇa, i. 5, 9, 6;
    Aitareya Brāhmaṇa, iii. 8, 2;
    14, 1. 2. 3;
    Śatapatha Brāhmaṇa, x. 6, 5, 1, etc. So often the ‘bonds of death’ (mṛtyu-pāśa), Av. viii. 2, 2;
    8, 10. 16;
    xvii. 1, 30;
    Taittirīya Brāhmaṇa, iii. 10, 8, 2;
    Kāṭhaka Upaniṣad, i. 18, etc.
  3. Av. ii. 13, 2;
    28, 2.
  4. Av. i. 30, 3;
    ii. 28, 1;
    iii. 11, 5;
    viii. 2, 27;
    xi. 6, 16, etc.
  5. Rv. viii. 67, 20;
    Av. v. 30, 17;
    x. 2, 30;
    xiii. 3, 56.
  6. Śatapatha Brāhmaṇa, ii. 1, 4, 1.
  7. Rv. i. 64, 14;
    89, 9;
    ii. 33, 2, etc. Cf. Lanman, Sanskrit Reader, 384;
    Weber, Indische Studien, 17, 193;
    Festgruss an Reth, 137.
  8. Rv. i. 71, 10;
    179, 1.
  9. x. 39, 8. Cf. Muir, Sanskrit Texts, 5, 243.
  10. See Bloomfield, Atharvaveda, 62 et seq.
  11. See Hopkins, Journal of the American Oriental Society, 16, clii;
    Winternitz, Geschichte der indischen Literatur, 1, 84, 85.
  12. See Lang, Homer and his Age, 82 et seq.;
    cf.
    Burrows, Discoveries in Crete, 209-213.
  13. xiii. 8, 2, 1.
  14. Cf. Zimmer, Altindisches Leben, 410;
    Weinhold, Altnordisches Leben, 483 et seq.
  15. Rv. x. 63, 10;
    135, 4;
    Av. vii. 6, 3, and cf. Weber, Proceedings of the Berlin Academy, 1895, 856.
  16. Av. v. 6, 11;
    xviii. 4, 64;
    Śatapatha Brāhmaṇa, v. 6, 1, 1;
    xi. 1, 8, 6;
    xii. 8, 3, 31, and cf. Taittirīya Saṃhitā, v. 3, 5, 2;
    6, 3;
    6, 6, 3;
    Taittirīya Brāhmaṇa, iii. 8, 20, 5;
    10, 11, 1.
  17. Rv. ii. 29, 6;
    iii. 26, 8;
    iv. 5, 5;
    25, 6;
    vii. 104, 3. 11. 17;
    x. 152, 4.
  18. ii. 14, 3;
    v. 19, 3;
    30, 11;
    viii. 2, 24;
    xii. 4, 36;
    xviii. 3, 3. Cf. also v. 19;
    Vājasaneyi Saṃhitā, xxx. 5.
  19. Śatapatha Brāhmaṇa, xi. 6, 1, 1 et seq.;
    Weber, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 9, 240 et seq.;
    Jaiminīya Brāhmaṇa, i. 42-44 (Journal of the American Oriental Society, 15, 236 et seq.).
  20. Śatapatha Brāhmaṇa, vi. 2, 2, 27;
    x. 6, 3, 1;
    Kauṣītaki Brāhmaṇa, xii. 3, etc.
  21. Cf. Macdonell, Vedic Mythology, p. 169.
  22. Journal of the American Oriental Society, 3, 329-347;
    Weber, op. cit., 238 et seq.
"https://sa.wiktionary.org/w/index.php?title=मृत्यु&oldid=503588" इत्यस्माद् प्रतिप्राप्तम्