यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रमणः, पुं, (श्राम्यति तपस्यतीति । श्रम + स्यु ।) यतिविशेषः । इति मेदिनी ॥ (स तु बौद्व- सन्न्यासी ।) तत्पर्य्यायः । “मुक्तिर्मोक्षोऽपवर्गोऽथ मुमुक्षुः श्रमणो यतिः । वाचंयमो व्रती साधुरनगार ऋषिर्मुनिः ॥ निर्ग्रन्थो भिक्षुरस्य स्यं तपोयोगशमादयः ।” इति हेमचन्द्रः ॥ (यथा, रामायणे । १ । १४ । १२ । “तापसा भूञ्जते चापि श्रमणाश्चैव भुञ्जते ॥”) निन्द्यजीविनिं त्रि, । इति मेदिनी ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रमण¦ पु॰ श्रम--युच्।

१ यतिभेदे

२ भिक्षाजीविनि त्रि॰।

३ जटामांस्यां

४ मुण्ड्यीव्यां

५ शवरीभेदे

६ सुदर्शनायांस्त्रियां च स्त्री मेदि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रमण¦ mfn. (-णः-णा-णं)
1. Following a low or degraded business or pro- fession.
2. Base, vile, bad. m. (-णः)
1. A religious character, an ascetic, a Yati4, one devoted to meditation for the purpose of ob- taining final emancipation from existence, probably the Sarmanes of the Greek writers.
2. A beggar, the religious mendicant. f. (-णा or णी)
1. Indian spikenard, (Valeriana Jatamansi.)
2. Bengal madder, (Rubia manjith.)
3. A handsome woman.
4. A woman of low caste or business.
5. A female mendicant. E. श्रम् to be wearied, aff. युच् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रमण [śramaṇa], a. (-णा, -णी f.) [श्रम्-युच्]

Labouring, toiling.

Low, base, vile.

Naked.

णः An ascetic, a devotee, religious mendicant in general; श्रमणो$श्रमणः (भवति) Bṛi. Up.4.3.22; Mb.12.154.21; Bhāg.5. 3.2.

A Buddhist or Jain ascetic.

A beggar.

णा, णी A female devotee or mendicant.

A lovely woman.

A woman of low caste.

A hard-working woman.

Bengal madder.

The spikenard. -णम् Toil, exertion.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रमण mf( आor ई)n. making effort or exertion , toiling , labouring , ( esp. ) following a toilsome or menial business W.

श्रमण mf( आor ई)n. base , vile , bad ib.

श्रमण mf( आor ई)n. naked L.

श्रमण m. one who performs acts of mortification or austerity , an ascetic , monk , devotee , religious mendicant S3Br. etc.

श्रमण m. a Buddhist monk or mendicant (also applied to बुद्धhimself See. MWB. 23 etc. ; also applied to a Jain ascetic now commonly called यति) MBh. R. etc.

श्रमण m. N. of a serpent-demon Buddh.

श्रमण m. ( आor ई) , a female mendicant or nun L.

श्रमण m. a hard-working woman L.

श्रमण m. = शबरी-भिद्, मांसी, मुण्डीरीL.

श्रमण n. toil , labour , exertion S3a1n3khS3r.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a sage; nine sons of ऋषभ became this. भा. V. 3. २०; XI. 2. २०.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śramaṇa ‘mendicant monk,’ is first found in the Upaniṣads.[१] According to Fick,[२] anyone could become a Śramaṇa. For the time of Megasthenes this seems indicated by his evidence, which, however, refers only to the east of India, beyond the Madhyadeśa proper.[३] The Vedic evidence is merely the name and the fact that Tāpasa, ‘ascetic,’ follows it in the Bṛhadāraṇyaka Upaniṣad and the Taittirīya Āraṇyaka.

  1. Bṛhadāraṇyaka Upaniṣad, iv. 3, 22;
    Taittirīya Āraṇyaka, ii. 7, in IndischeStudien, 1, 78.
  2. Die sociale Gliederung, 39 et seq.
  3. Strabo, xv. 1, 49, 60;
    Arrian Indica, xii. 8, 9.

    Cf. Weber, Indian Literature, 27, 28, 129, 138.
"https://sa.wiktionary.org/w/index.php?title=श्रमण&oldid=505051" इत्यस्माद् प्रतिप्राप्तम्