यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रुवः, पुं, स्त्री, (स्रवति घृतादिकमस्मादिति । स्रु + “स्रुवः कः ।” उणा ० २ । ६१ । इति कः ।) यज्ञपात्रविशेषः । इति मेदिनी ॥ (यथा, मनुः । ५ । ११७ । “चरूणां स्रुक्स्रुवाणाञ्च शुद्धिरुष्णेन वारिणा ॥”) तद्विवरणं स्रुक्शब्दे द्रष्टव्यम् ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रुव पुं।

यज्ञपात्रम्

समानार्थक:ध्रुवा,उपभृत्,जहू,स्रुव,स्रुच्

2।7।25।1।4

ध्रुवोपभृज्जुहूर्ना तु स्रुवो भेदाः स्रुचः स्त्रियः। उपाकृतः पशुरसौ योऽभिमन्त्र्य क्रतौ हतः॥

सम्बन्धि1 : यज्ञः

 : स्रुवादियज्ञपात्राणि

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रुव¦ पुंस्त्री॰ स्रु--क।

१ खदिरकाष्ठभवे हस्तमिते यत्त्रषात्रभेदेयज्ञपत्रशब्दे दृश्यम्।

१ सल्लक्याम्

२ मूर्वायाञ्च स्त्री मेदि॰

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रुवः [sruvḥ] वा [vā], वा 1 A sacrificial ladle; चरूणां स्रुक्स्रुवाणां च शुद्धिरुष्णेन वारिणा Ms.5.117.

A Soma ladle.

A spring, cascade. -Comp. -कर्ण a. having ladle-mark on the ear. -तरुः Flacourtia Sapida (Mar. वेहकळ).-प्रग्रहण a. taking all to one's self. -हस्तः N. of Śiva.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रुव m. (See. स्रुच्)a small wooden ladle (with a double extremity , or two oval collateral excavations , used for pouring clarified melted butter into the large ladle or स्रुक्[see स्रुच्] ; sometimes also employed instead of the latter in libations) RV. etc.

स्रुव m. a sacrifice , oblation L.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a sacrificial utensil. वा. ६५. ३२. [page३-724+ ३१]

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sruva, as opposed to Sruc, denotes in the ritual literature[१] a small ladle used to convey the offering (Ājya) from the cookingpot (Sthālī) to the large ladle (Juhū). In the Rigveda,[२] however, it was clearly used for the actual Soma libation.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रुव पु.
काढ़ने (निकालने) का एक चम्मच, ऋ.वे. 1.116.24; ‘स्रुवेण’ यूपाहुतिं जुहोति (भा.श्रौ.सू. 7.1.2; द्रष्टव्य - वा करनागाल जे, KZ 67, 154-82; श्रौ.प.नि. 8.48।) स्रुव

  1. Āśvalāyana Śrauta Sūtra, i. 11, 10, etc.
  2. i. 116, 24;
    121, 6, etc.

    Cf. Max Müller, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 9, viii;
    Caland and Henry, L'Agniṣṭoma xliv;
    Plate I., No. 9;
    Plate II., No. 11 Eggeling, Sacred Books of the East, 12, 68;
    26, 20.
"https://sa.wiktionary.org/w/index.php?title=स्रुव&oldid=481079" इत्यस्माद् प्रतिप्राप्तम्