family
आङ्ग्लपदम्
सम्पाद्यताम्Duration: 1 second. (file)
संस्कृतानुवादः
सम्पाद्यताम्- १। परैवारः
- २। कुटुम्बः
व्याकरणांशः
सम्पाद्यताम्१। पुल्लिङ्गम् २। पुल्लिङ्गम् एवं नपुंसकलिङ्गम्
उदाहरणवाक्यम्
सम्पाद्यताम्पश्चिमदेशानाम् कुटुम्बजीवनानां परिमाणानि भारते अपि प्रासारयन्तः सन्ति ।
अन्यभाषासु
- आङ्ग्ल्म्-group, class, cataegory, kith and kin, household
आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8