यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतिहासः, पुं, (इतिह आस्तेऽस्मिन् । इतिह + आस + घञ् ।) पूब्बवृत्तान्तः । पाचीनकथा । तत्पर्य्यायः । पुरावृत्तः २ । इत्यमरः ॥ (यथा, मनुः । ३ । २३२ । “आख्यानानीतिहासांश्च पुराणानि खिलानि च” ।) व्यासादिप्रणीतभारतादिग्रन्थः । इति भरतः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतिहास पुं।

पूर्वचरितप्रतिपादकग्रन्थः

समानार्थक:इतिहास,पुरावृत्त

1।6।4।2।1

शिक्षेत्यादि श्रुतेरङ्गमोङ्कार प्रणवौ समौ। इतिहासः पुरावृत्तमुदात्ताद्यास्त्रयः स्वराः॥

पदार्थ-विभागः : , पौरुषेयः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतिहास¦ पु॰ इतिह पारपार्य्योपदेश आस्तेऽस्मिन् आस-आधारेघञ्

६ त॰।
“धर्मार्थकाममोक्षाणामुपदेशसमन्वितम्। पूर्बवृत्तकथाथुक्तमितिहासं प्रचक्षते” इत्यक्तलक्षणे पुरावृत्त-प्रकाशके भारतादिग्रन्थे।
“इतिहासपुराणाद्यैः षष्ठंसप्तमं नयेत्” दक्षः
“खाध्यायं श्रावयेत् पित्र्ये धर्मशास्त्राणिचैव हि। आख्यानानीतिहासांश्च पुराणानि खिलानि च” मनुः।
“वाकोवाक्येतिहासपुराणः पञ्चमोवेदानां वेदः” छा॰ उ॰
“इतिहासोत्तमादस्माज् जायन्ते कवि बद्धयः। पञ्चभ्य इव भूतेभ्योलोकसंविधयस्त्रयः। भारतस्येतिहासस्यपुण्यां ग्रन्थार्थसंयुताम्। संस्कारोपगतां ब्राह्मों ना-नाशास्त्रोपवृंहिताम्” भा॰ आ॰

१ अ॰ इत्युक्ते, भारतस्येतिहासरूपत्वम्।
“इतिहासपुराणाद्यैर्वेदं समुपवृंहयेत्” स्मृतिः।

२ अन्यस्मिन् पुरावृत्ते स च भारते शातिप-[Page0925-a+ 38] र्व्वादौ
“अत्राप्युदाहरन्तीममितिहासं पुरातनम्” इत्यनेनबहुकत्वो दर्शितः।
“नवमेऽहनि तार्क्ष्योवै वैपश्चितस्तस्यवयांसि विशस्तानीमान्यासत इति वयांसि ब्रह्मचारिणइत्युपसमानीताः स्युस्तानुपदिशतीतिहासोवेदः सोयमि-तीतिहासमाचक्षीत” आश्व॰ श्रौ॰ वेदभागविशेषस्यैवेतिहा-सरूपत्वमुक्तम्। तच्च पुरावृत्तप्रतिपादकत्वात् तथेतिबोध्यम् तदभिप्रायेणैव
“वाकोव्याक्येतिहासपुराण इति” छान्दोग्यवाक्यमिति द्रष्टव्यम्। पौराणिकमतसिद्धे

३ ऐतिह्येप्रमाणे च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतिहास¦ m. (-सः) History, traditional accounts of former events, heroic history, as the Mahabharata and Ramayana. E. इतिह traditional instruction, अस् to be, and घञ् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतिहासः [itihāsḥ], [fr. इति-ह-आस (3rd. pers. sing. Perf. of अस् to be); so it has been] (

History (legendary or traditional); धर्मार्थकाममोक्षाणामुपदेशसमन्वितम् पूर्ववृत्तं कथा- युक्तमितिहासं प्रचक्षते; Mb. cf. also आर्यादिबहुव्याख्यानं देवर्षि- चरिताश्रयम् । इतिहासमिति प्रोक्तं भविष्याद्भुतधर्मयुक् ॥

Heroic history (such as the Mahābhārata).

Historical evidence, tradition (which is recognized as a proof by the Paurāṇikas). -Comp. -निबन्धनम् legendary composition or narrative; Ś3. -पुराणम् history and legendary stories; इतिहासपुराणानि पञ्चमो वेद उच्यते । -वादः historical story, legend; Māl.3.3.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतिहास/ इति-हा m. ( इति-ह-आस, " so indeed it was ") , talk , legend , tradition , history , traditional accounts of former events , heroic history S3Br. MBh. Mn. etc.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Itihāsa, as a kind of literature, is repeatedly mentioned along with Purāṇa in the later texts of the Vedic period. The earliest reference to both occurs in the late fifteenth book of the Atharvaveda.[१] Itihāsa then appears in the Śatapatha Brāhmaṇa,[२] the Jaiminīya,[३] Bṛhadāraṇyaka,[४] and Chāndogya Upaniṣads.[५] In the latter it is expressly declared with Purāṇa to make up the fifth Veda, while the Śāṅkhāyana Śrauta Sūtra[६] makes the Itihāsa a Veda and the Purāṇa a Veda. The Itihāsa-veda and the Purāṇa-veda appear also in the Gopatha Brāhmaṇa,[७] while the Śatapatha[८] identifies the Itihāsa as well as the Purāṇa with the Veda. In one passage Anvākhyāna and Itihāsa are distinguished[९] as different classes of works, but the exact point of distinction is obscure; probably the former was supplementary. The Taittirīya Āraṇyaka[१०] mentions Itihāsas and Purāṇas in the plural.

There is nothing to show in the older literature what distinction there was, if any, between Itihāsa and Purāṇa; and the late literature,[११] which has been elaborately examined by Sieg,[१२] yields no consistent result. Geldner[१३] has conjectured that there existed a single work, the Itihāsa-purāṇa, a collection of the old legends of all sorts, heroic, cosmogonic, genealogical; but though a work called Itihāsa, and another called Purāṇa, were probably known to Patañjali,[१४] the inaccuracy of Geldner's view is proved by the fact that Yāska shows no sign of having known any such work. To him the Itihāsa may be a part of the Mantra literature itself,[१५] Aitihāsikas being merely people who interpret the Rigveda by seeing in it legends where others see myths.[१६] The fact, however, that the use of the compound form is rare, and that Yāska regularly has Itihāsa,[१७] not Itihāsa-purāṇa, is against the theory of there ever having been one work.

The relation of Itihāsa to Ākhyāna is also uncertain. Sieg[१८] considers that the words Itihāsa and Purāṇa referred to the great body of mythology, legendary history, and cosmogonic legend available to the Vedic poets, and roughly classed as a fifth Veda, though not definitely and finally fixed. Thus, Anvākhyānas, Anuvyākhyānas, and Vyākhyānas could arise, and separate Ākhyānas could still exist outside the cycle, while an Ākhyāna could also be a part of the Itihāsa-purāṇa. He also suggests that the word Ākhyāna has special reference to the form of the narrative. Oldenberg,[१९] following Windisch,[२०] and followed by Geldner,[२१] Sieg, and others, has found in the Ākhyāna form a mixture of prose and verse, alternating as the narrative was concerned with the mere accessory parts of the tale, or with the chief points, at which the poetic form was naturally produced to correspond with the stress of the emotion. This theory has been severely criticized by Hertel[२२] and von Schroeder.[२३] These scholars, in accordance with older suggestions of Max Müller[२४] and Lévi,[२५] see in the so-called Ākhyāna hymns of the Rigveda, in which Oldenberg finds actual specimens of the supposed literary genus, though the prose has been lost, actual remains of ritual dramas. Elsewhere[२६] it has been suggested that the hymns in question are merely literary dialogues.

Itihāsa.--The question of the nature of the Vedic Itihāsa has been further considered by Keith, Journal of the Royal Asiatic Society, 1911, 979-995; 1912, 429-438; and by Oldenberg, Nachrichten der ko7niglichen Gesellschaft der Wissenschaften zu Go7ttingen, 1911, 441-468.
==Foot Notes==

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतिहास पु.
(इति ह आस) सचमुच ऐसा था अथवा सचमुच ऐसा (के रूप में वेद), शां.श्रौ.सू. 16.2.24।

  1. xv. 6, 4 et seq.
  2. xiii. 4, 3, 12. 13, and as compounded in xi. 5, 6, 8;
    7, 9.
  3. i. 53.
  4. ii. 4, 10;
    iv. 1, 2;
    v. 11.
  5. iii. 4, 1. 2;
    vii. 1, 2. 4;
    2, 1;
    7, 1.
  6. xvi. 2, 21. 27.
  7. i. 10.
  8. xiii. 4, 3, 12. 13.
  9. xi. 1, 6, 9. Cf. p. 24.
  10. ii. 9.
  11. See Sāyaṇa's Introduction to the Rigveda, p. 12 (ed. Max Müller), and his commentary on Satapatha Brāhmaṇa, xi. 5, 6, 8;
    Śaṃkara on Bṛhadāraṇyaka Upaniṣad, ii. 4, 10.
  12. Die Sagenstoffe des Ṛgveda, 31 et seq.
  13. Vedische Studien, 1, 290. Cf. Sieg, op. cit., 33.
  14. Vārttika on Pāṇini, iv. 2, 60, and Mahābhāṣya (ed. Kielhorn), 2, 284.
  15. Nirukta, iv. 6.
  16. Ibid., ii. 16;
    xii. 1.
  17. Ibid., ii. 10;
    24;
    iv. 6;
    x. 26;
    xii. 10.
  18. Op. cit., 31 et seq.
  19. Zeitschrift der Deutschen Morgenländischen Gesellschaft, 37, 54 et seq.;
    39, 52 et seq. Cf. also Go7ttingische Gelehrte Anzeigen, 1908, 67 et seq.
  20. Verhandlungen der dreiunddreissigsten Versammlung deutcher Philologen und Sckulmänner in Gera (1879), 15 et seq.
  21. Vedische Studien, 1, 284;
    2, 1 et seq.
  22. Vienna Oriental Journal, 18, 59 et seq.;
    23, 273 et seq. Cf. Winternitz, ibid., 23, 102 et seq.
  23. Mystcrium und Mimus im Rigveda, 3 et seq.
  24. Sacred Books of the East, 32, 183.
  25. Le Théâtre indien, 303, 307.
  26. Keith, Journal of the Royal Asiatic Society, 1909, 200 et seq.
"https://sa.wiktionary.org/w/index.php?title=इतिहास&oldid=491766" इत्यस्माद् प्रतिप्राप्तम्