यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाचक्नवी [vācaknavī], N. of a preceptress (गार्गी).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाचक्नवी f. (fr. वचक्नु)N. of a preceptress with the patr. गार्गीS3Br. Gr2S. AV.Paris3.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vācaknavī, ‘descendant of Vacaknu,’ is the patronymic of a woman with the further patronymic of Gārgī, who appears as a student of Brahman in the Bṛhadāraṇyaka Upaniṣad.[१]

  1. iii. 6, 1;
    8, 1. Cf. Āśvalāyana Gṛhya Sūtra, iii. 4, 4;
    Śāṅkhāyana Gṛhya Sūtra, iv. 10;
    Atharvaveda Parisiṣṭa, xliii. 4, 23.
"https://sa.wiktionary.org/w/index.php?title=वाचक्नवी&oldid=474535" इत्यस्माद् प्रतिप्राप्तम्