यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारुः, पुं, (करोति इति । “कृवापाजिमीति” । उणां १ । १ । उण् ।) विश्वकर्म्मा । इति मेदिनी ॥ (भावे उण ।) शिल्पम् । इति हेमचन्द्रः ॥

कारुः, त्रि, (करोति इति । कृ + उण् । उणां । १ । १ ।) कारकः । (यथा, भट्टिः ७ । २८ । “राघवस्य ततः कार्य्यं कारुर्व्वानरपुङ्गवः । सर्व्ववानरसेनानामाश्वागमनमादिशत्” ॥) शिल्पी । इति मेदिनी ॥ (यथा, कूर्म्मपुराणे । “कारयित्वा तु कर्म्माणि कारुं पश्चान्न वञ्चयेत्” ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारु पुं।

चित्रकारादिः

समानार्थक:कारु,शिल्पिन्

2।10।5।1।1

कारुः शिल्पी संहतैस्तैर्द्वयोः श्रेणिः सजातिभिः। कुलकः स्यात्कुलश्रेष्ठी मालाकारस्तु मालिकः॥

स्वामी : कारुसङ्घे_मुख्यः

 : मालाकारः, कुम्भकारः, गृहादौ_लेपकारः, पटनिर्माता, चित्रकारः, चर्मकारः, लोहकारकः, स्वर्णकारः, ताम्रकारः, तक्षः, कारुभेदः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारु¦ त्रि॰ कृ--उण्।

१ शिल्पिनि।
“इति स्म सा कारुतरेणलेखितं नलस्य च स्वस्य च सख्यमीक्षते” नैष॰।
“कार-यित्वा तु कर्म्माणि कारुं पश्चान्न वञ्चयेत्” कूर्म्मपु॰[Page1944-a+ 38]
“उपस्तुतिं भरमाणस्य कारोः” ऋ॰

१ ,

१४

८ ,

२ ,।
“नित्यं शुद्धः कारुहस्तः पण्ये यच्च प्रसारितम्” मनुः।
“कारुहस्तः शुचिः पण्यं भैक्षं योषिन्मुखं तथा” याज्ञ॰
“गोरक्षकान् बाणिजकान् तथा कारुकुशीलवान्। प्रेष्यान् वार्द्धुषिकांश्चैव विप्रान् शूद्रवदाचरेत्” मनुः।

२ सूपकारादौ
“धान्येऽष्टमं विशां शुल्क विंशं कार्षा-पणावरम्। कर्म्मोपकरणाः शुद्राः कारवः शिल्पिनस्तथा” मनुना कारुशिल्पिनोर्भेदेन निर्द्देशात्
“कारवः सूप-कारादयः” कुल्लू॰। एतेषां च कर्म्मकरणरूप एवकरो न धनरूपादिर्मनुना कर्म्मोपकरणत्वेन तेषांनिर्द्देशात्। तत्र करप्रतिरूपकर्म्मकरणप्रकारो मनुना-दर्शितो यथा
“कारुकान् शिल्पिनश्चैवं शूद्रांश्चात्मो-पजीविनः। एकैकं कारयेत् कर्म्म मासिमासि मही-पतिः” मासि मासि कर्म्म एकैकं दिनं कारयेदित्यर्थः।
“सम्भूय कुर्व्वतामर्धं सबाधं कारुशिल्पिनाम्। अर्घस्यह्रासं वृद्धिं वा जानतां दम उत्तमः” याज्ञ॰।

३ कारकेतत्तत्क्रियानिष्पादके त्रि॰ मेदि॰।
“राघवस्य ततः कार्य्यंकारुर्वानरपुङ्गबः” भट्टिः। भावे उण्।

४ कर्म्मणि मेदि॰

५ शिल्पे हेमच॰

६ स्तोतविनिरु॰। अत्रेदं बोध्यम् उणादी-नामव्युत्पत्तिपक्षे समुदायशक्त्या शिल्पिप्रभृतितत्तदर्थवाच-कता, व्युत्पत्तिपक्षे अवयवशक्त्या अवयवार्थस्याप्युपस्थापनेनयोगेन विशिष्टार्थपरतया यौगिकत्वं तेन कार्य्यं कारुरित्यादौकर्म्मादेरन्वयः उदन्तकृद्योगाच्च तत्र कर्म्मणि न षष्ठीअसत्यवयवार्थे कर्म्मणोऽन्वयासम्भवात् न द्वितीयादि-प्रसक्तिः। स्वार्थेक। कारुकोऽपि सूपकारादौ।
“न साक्षीनृपतिः कार्य्यो न कारुककुशीलवौ” मनुः।
“अशक्नु-वंस्तु सुश्रूषां शूद्रः कर्त्तुं द्विजन्मनाम्। पुत्रदारात्ययंप्राप्ता जीवेत् कारुककर्म्मभिः। यैः कर्म्मभिः प्रचरितैःशुश्रूष्यन्ते द्विजातयः। तानि कारुककर्म्माणि शिल्पानिविविधानि च” मनुः। स्त्रियामूङ्। कारू शिल्पिन्यांरजकादिस्त्रियाम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारु¦ mfn. (-रुः-रुः-रु)
1. An artist, an artificer, an agent, a maker, a doer. m. (-रुः) A name of VISWAKARMA, the artist of the gods.
2. An art, a science. E. कृञ् to do, and उण् Unadi aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारु [kāru], a. (-रू f.) [कृ-उण् Uṇ.1.1]

A maker, doer, an agent, servant; राघवस्य ततः कार्यं कारुर्वानरपुङ्गवः Bk.7.28.

An artisan, mechanic, artist; कारुभिः कारितं तेन कृत्रिमं स्वप्नहेतवे Vb.1.13; इति स्म सा कारुतरेण लेखितं नलस्य च स्वस्य च सख्यमीक्षते N.1.38; Y.2.249,1.187; Ms.5.129;1.12. (They are: तक्षा च तन्त्रवायश्च नापितो रजकस्तथा । पञ्चमश्चर्मकारश्च कारवः शिल्पिनो मताः ॥)

Terrible, horrible; जरेति क्षयमाहुर्वै दारुणं कारुसंज्ञितम् Mb.1.4.3.

रुः An epithet of विश्वकर्मन् the architect of the gods.

An art, a science. -Comp. -चौरः one who commits burglary, a dacoit.

जः1 a piece of mechanism, any product of manufacture.

a young elephant.

a hillock, an ant-hill.

froth.

sesamum growing spontaneously.

red orpiment.-शिल्पिगणः a. corporation of artisens and handicraftsmen; Kau. A.2.6. -हस्तः the hand of an artisan; नित्यं शुद्धः कारुहस्तः Ms.5.129.

कारु [kāru] रू [rū] कः [kḥ] का [kā], (रू) कः का An artisan; कारुकान् शिल्पिनश्चैव Ms.7.138. कारुकान्तं च शोणितम् Mb.13.135.14. ...... कारूकाश्च कुशीलवाः Śiva. B.31.18.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारु mf. (fr. 1. कृ) , a maker , doer , artisan , mechanic Mn. Ya1jn5. etc.

कारु m. " architect of the gods " , N. of विश्व-कर्मन्L.

कारु m. an art , science L.

कारु mfn. (only etymological) horrible MBh. i , 1657.

कारु m. (fr. 2. कृ) , one who sings or praises , a poet RV. AV.

कारु m. pl. ( अवस्)N. of a family of ऋषिs GopBr.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a Mt. of the भारतवर्ष. वा. ४५. ९२.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kāru, ‘poet,’ is a word almost confined to the Rigveda.[१] There is evidence that the poet was regarded as a professional man, just as much as the physician (Bhiṣaj).[२] The poets, no doubt, mainly lived at the courts of princes amid their retainers,[३] though they would probably also sing the praises of rich merchants. There was probably no essential connexion between the priest and the poet. Though the priest was often a poet, yet poetry can hardly have been restricted to the priestly caste. Indeed, at the horse sacrifice (Aśvamedha) the Śatapatha Brāhmaṇa[४] expressly requires that one of the singers of panegyrics should be a Rājanya, while the other was a Brāhmaṇa, both singing verses of their own composition. The Anukramaṇī (Index) in several cases[५] attributes hymns of the Rigveda to princes; and even though this may often be merely the same sort of procedure[६] as has made Śūdraka the author of the Mṛcchakaṭikā, or Harṣa of the Ratnāvalī, and has given us royal teachers of the Brahman doctrine,[७] still the Indian tradition evidently saw nothing odd in the idea of nonBrāhmaṇas as poets. Most of the non-sacred poetry has, however, disappeared, for the epic is a product, as it stands, of a later period. See also Ṛṣi.

  1. i. 148, 2;
    165, 12;
    177, 5;
    178, 3;
    ii. 43, 1;
    iii. 33, 8;
    39, 7;
    v. 33, 7;
    vii. 27;
    68, 9;
    72, 4, etc.: Maitrāyaṇī Saṃhitā, i. 8, 7;
    Gopatha Brāhmaṇa, i. 2, 21.
  2. ix. 112. 3.
  3. vii. 73. 1.
  4. xiii. 1, 5, 1;
    4, 3, 5.
  5. E.g., x. 92 is attributed to Śāryāta Mānava.
  6. See Pischel, Vedische Studien, 3, 202.
  7. Weber, Episches im vedischen Ritual, 20, n. 4, sees in Av. xx. a recension of Kṣatriya character. He also finds Kṣatriyas in Viśvāmitra and Kakṣīvant, but hardly with reason. Cf. Varṇa.
"https://sa.wiktionary.org/w/index.php?title=कारु&oldid=495912" इत्यस्माद् प्रतिप्राप्तम्