यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैश्यः, पुं, (विश् + ष्यञ् ।) ब्रह्मोरुदेशजाततृतीय- वर्णः । (यथा, ऋग्वेदे । १० । ९ । १२ । “ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥”) तत्पर्य्यायः । ऊरव्यः २ ऊरुजः ३ अर्य्यः ४ भूमिस्पृक् ५ विट् ६ । इत्यमरः ॥ द्विजः ७ । इति जटाधरः ॥ भूमिजीवी ८ । इति शब्द- रत्नावली ॥ व्यवहर्त्ता ९ वार्त्तिकः १० बणिकः ११ पणिकः १२ । इति राजनिर्घण्टः ॥ प्लक्ष- द्बीपे अस्य संज्ञा ऊर्द्ध्वायनः । शाल्मलद्बीपे वसुन्धरः । कुशद्वीपे अभियुक्तः । क्रौञ्चद्बीपे द्रविणः । शाकद्बीपे दानव्रतः । पुष्करद्बीपे सर्व्वे एकवर्णाः । इति भागवतमतम् ॥ अस्य शास्त्रनिरूपितधर्म्मास्त्रयः । अध्ययनम् १ यज- नम् २ दानम् ३ । चतस्रो जीविकाः । कृषिः १ गोरक्षणम् २ बाणिज्यम् ३ कुशीदम् ४ । अस्याश्रमास्त्रयः । ब्रह्मचर्य्यम् १ गार्हस्थ्यम् २ बानप्रस्थम् ३ ॥ तस्य लक्षणादिर्यथा, -- “विशत्याशु पशुभ्यश्च कृष्यादानरुचिः शुचिः । वेदाध्ययनसम्पन्नः स वैश्य इति संज्ञितः ॥ वैश्यस्य च प्रवक्ष्यामि यो धर्म्मो वेदसम्मतः । दानमध्ययनं शौचं यज्ञश्च धनसञ्चयः ॥ पालयेच्च पशून् वैश्यः पितृवद्धर्म्ममर्ज्जयन् । विकर्म्म तद्भवेदन्यत् कर्म्म यत् स समाचरेत् ॥ रक्षया स हि तेषां वै महत् सुखमवाप्नुयात् । प्रजापतिर्हि वैश्याय सृष्ट्वा परिददे प्रजाः ॥ ब्राह्मणेभ्यश्च राज्ञे च सर्व्वाः परिददे प्रजाः । तस्य वृत्तिं प्रवक्ष्यामि यच्च तस्योपजीवनम् ॥ षण्णामेका पिबेद्धेनुं शताच्च मिथुनं भवेत् । लब्धाच्च सप्तमं भागं तथा शृङ्गैकलक्षुरे ॥ शस्यानां सर्व्वबीजानि एषा सांवत्सरी भृतिः । न च वैश्यस्य कामः स्यान्न रक्षेयं पशूनिति ॥ वैश्ये रक्षति नान्येन रक्षितव्याः कथञ्चन ॥” इति पाद्मे स्वर्गखण्डे वर्णविभागः २६ अः ॥ अन्यच्च । “दानमध्ययनं यज्ञो धर्म्मः क्षत्त्रियवैश्ययोः । दण्डस्तथा क्षत्त्रियस्य कृषिर्वैश्यस्य शस्यते ॥ स्थानमैन्द्रं क्षत्त्रियाणां संग्रामेष्वपलायिनाम् । वैश्यानां मारुतं स्थानं स्वधर्म्ममनुवर्त्तताम् ॥” इति गारुडे ४९ अध्यायः ॥ (वैश्यसम्बन्धिनि, त्रि । यथा, महाभारते । १२ । ६२ । ४ । “क्षात्त्राणि वैश्यानि च सेवमानः शौद्राणि कर्म्माणि च ब्राह्मणः सन् । अस्मिल्लोके निन्दितो मन्दचेताः परे च लोके निरयं प्रयाति ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैश्य पुं।

वैश्यः

समानार्थक:ऊरव्य,ऊरुज,अर्य,वैश्य,भूमिस्पृश्,विश्

2।9।1।1।4

ऊरव्या ऊरुजा अर्या वैश्या भूमिस्पृशो विशः। आजीवो जीविका वार्ता वृत्तिर्वर्तनजीवने॥

पत्नी : वैश्यपत्नी

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैश्य¦ पुंस्त्री विशति उपभुङ्क्ते विश--क्विप् स्वार्थे ष्यञ्। वर्णभेदे ब्रह्मण ऊरुजाते जातिभेदे अमरः स्त्रियां टाप्।
“विशत्याशु पशुभ्यश्च कृष्यादानरुचिः शुचिः। वेदाध्य॰यनसम्पन्नः स वैश्य इति सज्ञितः” पद्मपु॰ स्व॰

२६ अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैश्य¦ m. (-श्यः) The Vais4ya or man of the third or agricultural and mercantile tribe. f. (-श्या) A woman of the Vais4ya caste. E. विश् to enter, (fields, &c.) क्विप् aff., यञ् pleonasm added.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैश्यः [vaiśyḥ], A man of the third tribe, his business being trade and agriculture; a peasant; विशत्याशु पशुभ्यश्च कृष्यादावरुचिः शुचिः । वेदाध्ययनसंपन्नः स वैश्य इति संज्ञितः ॥ Padma Purāṇa. (He is supposed to have sprung from the thighs of Puruṣa;. cf. ऊरू तदस्य यद्वैश्यः Ṛv.1.9.)-Comp. -कर्मन् n., -वृत्तिः f. the business or occupation of a Vaīśya; trade, agriculture &c. -भावः the state or condition of a वैश्य; ब्राह्मणः सप्तरात्रेण वैश्यभावं नियच्छति Ms.1.93.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैश्य m. (fr. 2. विश्)" a man who settles on the soil " , a peasant , or " working man " , agriculturist , man of the third class or caste (whose business was trade as well as agriculture) RV. etc.

वैश्य m. pl. N. of a people VarBr2S.

वैश्य n. vassalage , dependance TS.

वैश्य mfn. belonging to a man of the third caste MBh.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VAIŚYA : One of the four castes. (For further details see under Varṇa and Cāturvarṇya).


_______________________________
*5th word in right half of page 820 (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vaiśya denotes a man, not so much of the people, as of the subject class, distinct from the ruling noble (Kṣatriya) and the Brāhmaṇa, the higher strata of the Āryan community on the one side, and from the aboriginal Śūdra on the other. The name is first found in the Puruṣa-sūkta (‘hymn of man’) in the Rigveda,[१] and then frequently from the Atharvaveda[२] onwards,[३] sometimes in the form of Viśya.[४]

The Vaiśya plays singularly little part in Vedic literature, which has much to say of Kṣatriya and Brahmin. His characteristics are admirably summed up in the Aitareya Brāhmaṇa[५] in the adjectives anyasya bali-kṛt, ‘tributary to another’; anyasyādya, ‘to be lived upon by another’; and yathākāmajyeyaḥ, ‘to be oppressed at will.’ He was unquestionably taxed by the king (Rājan), who no doubt assigned to his retinue the right of support by the people, so that the Kṣatriyas grew more and more to depend on the services rendered to them by the Vaiśyas. But the Vaiśya was not a slave: he could not be killed by the king or anyone else without the slayer incurring risk and the payment of a wergeld (Vaira), which even in the Brahmin books extends to 100 cows for a Vaiśya. Moreover, though the Vaiśya could be expelled by the king at pleasure, he cannot be said to have been without property in his land. Hopkins[६] thinks it is absurd to suppose that he could really be a landowner when he was subject to removal at will, but this is to ignore the fact that normally the king could not remove the landowner, and that kings were ultimately dependent on the people, as the tales of exiled kings show.

On the other hand, Hopkins[७] is clearly right in holding that the Vaiśya was really an agriculturist, and that Vedic society was not merely a landholding aristocracy, superimposed upon an agricultural aboriginal stock, as Baden Powell[८] urged. Without ignoring the possibility that the Dravidians were agriculturists, there is no reason to deny that the Āryans were so likewise, and the goad of the plougher was the mark of a Vaiśya in life[९] and in death.[१०] It would be absurd to suppose that the Āryan Vaiśyas did not engage in industry and commerce (cf. Paṇi, Vaṇij), but pastoral pursuits and agriculture must have been their normal occupations.

In war the Vaiśyas must have formed the bulk of the force under the Kṣatriya leaders (see Kṣatriya). But like the Homeric commoners, the Vaiśyas may well have done little of the serious fighting, being probably ill-provided with either body armour or offensive weapons.

That the Vaiśyas were engaged in the intellectual life of the day is unlikely; nor is there any tradition, corresponding to that regarding the Kṣatriyas, of their having taken part in the evolution of the doctrine of Brahman, the great philosophic achievement of the age. The aim of the Vaiśya's ambition was, according to the Taittirīya Saṃhitā,[११] to become a Grāmaṇī, or village headman, a post probably conferred by the king on wealthy Vaiśyas, of whom no doubt there were many. It is impossible to say if in Vedic times a Vaiśya could attain to nobility or become a Brahmin. No instance can safely be quoted in support of such a view,[१२] though such changes of status may have taken place (see Kṣatriya and Varṇa).

It is denied by Fick[१३] that the Vaiśyas were ever a caste, and the denial is certainly based on good grounds if it is held that a caste means a body within which marriage is essential, and which follows a hereditary occupation (cf. Varṇa). But it would be wrong[१४] to suppose that the term Vaiśya was merely applied by theorists to the people who were not nobles or priests. It must have been an early appellation of a definite class which was separate from the other classes, and properly to be compared with them. Moreover, though there were differences among Vaiśyas, there were equally differences among Kṣatriyas and Brāhmanas, and it is impossible to deny the Vaiśyas' claim to be reckoned a class or caste it the other two are such, though at the present day things are different.

Cf. Zimmer, Altindisches Leben, 213 et seq.; Weber, Indische Studien, 10, 1 et seq.; Muir, Sanskrit Texts, 1^2, 7 et seq.; Ludwig, Translation of the Rigveda, 3, 242, 243; Hopkins, Journal of the American Oriental Society, 13, 76 et seq. (for the Epic Vaiśya).

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैश्य पु.
वैश्य वर्ण का व्यक्ति, बौ.श्रौ.सू. 1०.1ः5 (उखासम्भार)।

  1. x. 90, 12.
  2. v. 17. 9.
  3. Vājasaneyi Saṃhitā, xxx. 5. etc. See Varṇa.
  4. Av. vi. 13, 1;
    Vājasaneyi Saṃhitā, xviii. 48, etc.
  5. vii. 29. Cf. Muir, Sanskrit Texts, 1^2, 439.
  6. India, Old and New, 222 et seq.
  7. Op. cit., 210 et seq.
  8. Indian Village Community, 190 et seq.
  9. Kāṭhaka Saṃhitā, xxxvii. 1.
  10. Kauśika Sūtra, lxxx.
  11. ii. 5, 4, 4.
  12. Rhys Davids, Buddhist India, 55 et seq., argues to the contrarya from Buddhist evidence;
    but this has no cogency for the Vedic period, and much, if not all, of it is hardly in point as concerns this issue.
  13. Die sociale Gliederung, 163, et seq.
  14. Cf. Indian Empire, 1, 347.
"https://sa.wiktionary.org/w/index.php?title=वैश्य&oldid=504664" इत्यस्माद् प्रतिप्राप्तम्